________________
PSSSSSSSSSSS
मातरं विहाय बहुदिवसान् यावत् क स्थितः, इदानीं तव ज्येष्ठबंधुर्विपन्नः, अतः परं पुत्र ! त्वयाऽन्यत्र न गंतव्यं, स्वेन्चया बंधुवधूनिः सह त्वं जोगान् सुंदव' । स दध्यौ–'यन्नावि तन्नवतु, सांप्रतं स्वर्गसुख-5 मुपस्थितं' । एवं ध्यात्वा जगौ-मातर्मम सर्वे विस्मृत, अधुना पुण्येन मम मातुर्दर्शनं जातं, मातर्मया । तवादेशः शिरस्यन्वहं धृतः' । ततस्ताजिः प्रियाभिः सह सुरतसुखमनुजवतो हादश वत्सरा गताः ।। क्रमेण चतसृणां पुत्रा जाताः । एकदा वृध्या तासां प्रोक्तं-'युष्माकं चत्वारः सुता वजूवुः, अथासौ13 यतः स्थानादानीतस्तत्रैव मुच्यतां, पुरुषस्य विश्वासो न युक्तः' । वधूनिरनिष्टमपि तनयेन प्रतिपन्नं । ता
निस्तामेव खट्वां सजीकृत्य शायितः, स्नेहतो रत्नानि मध्ये दिवा मोदकाश्चत्वारस्तदंचले बनाः। तत-17 ॥ स्तस्मिन्नेव दिने स्थाने च स एव सार्थपोऽवततार । तमागतं विज्ञाय पूर्वप्रियया तत्रागत्य विलोकित, 18
पूर्वरूपेण सुप्तः पतिर्दृष्टस्तावता जागरितः सपुत्रां स्वपत्नी ददर्श, सोऽचिंतयच्च-स्वमवत्किमिदमहो महदाश्चर्य ! देवेन मनुष्येण वाऽत्र मुक्तः । ततः पत्नीवाक्येन स्वगृहे समागतः । तया गत्वा किमुपार्जितं ?' सजितः स मौनं दधौ । ततः पुत्राय स मोदको दत्तः । तेन देखशालायां गत्वा 8 लक्षितः, तन्मध्याजत्नं निर्गतं, केनचित्कांदविकेन तालकांत शिशोईस्ते दृष्टं, स्वादिमेन तं विप्रतार्य । गृहीत्वा गुप्तीकृतं । कृतपुण्योऽपि स्वमोदकतो रत्ननिर्गमनेन सहर्षो बजूव ।
अथैकस्मिन्दिने श्रेणिकस्य सेचनको हस्ती गंगामध्ये जलं पिबस्तंतुजीवेन गृहीतः । सेवकमुखेन | तपार्ती ज्ञात्वा नृपेणानयाय प्रोक्तं । तेन बुद्धिमता कोशागारे जखकांतो विलोकित्तोऽपि न खब्धः, तदा
Jain Education International 2012
For Private & Personal Use Only
www.jainelibrary.org