SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ उपदेशपा. सोऽचिंतयत्-धिग्मम जीवितं, यन्मया पितरौ दुःखार्णवे क्षिप्तौ, पूर्वसंचितधनं निधनमानीत' इति || 18/ पश्चात्तापपरः स तया संतोषितः-यन्नावि तनवति, यतः॥१४॥ “गते शोको न कर्त्तव्यो, जविष्यन्नैव चिंतयेत् । वर्तमानेन काखेन, प्रवर्तते विचक्षणाः" ॥१॥ इत्यादि प्रियावचः श्रुत्वा स्वस्थः सन् पत्न्या दत्ताव्येण व्यापार करोति । क्रमात्सुरतसौख्येन पत्न्याः पुत्रो जातः। अन्यदा लोकमुखेन्यः-'धनेश्वरात्मजेन कुलं कलंकितं धनं च वेश्यासंगेन गायां नीतं, 18न किमपि सुकृताय जातं' इति श्रुत्वा प्रियां प्रत्याइ–'अहं वाणिज्याय संप्रत्यत्रागतामुकसार्थवाहेन । | साई अनेकजनपदावलोकनाय धनार्थ च यामि' । तया कुतयोषितोक्त-स्वामिन् ! तवेदं युक्तं'। ततः स किंचित्क्रयाणक खात्वा तस्मिन्साः क्वचिद्देवकुखे खट्वायां शंबलमोदकयुतः पत्न्या शायितः,18|| 8 ततो निवृत्ता सा। इतश्च तन्नगरे धनदेन्यस्य चतस्रो वध्वः संति, रूपवत्याख्या जनन्यस्ति । अन्यदा स धनदः सहसा । तीव्रव्याधिना विपन्नः । ततस्तया रूपवत्या वधूराकार्य प्रोक्तं-'यदि युष्माकं पतिमपुत्रकं राजा श्रोष्यति, तदा श्रियो ग्रहीष्यति, तेन जवतीनिन रोदितव्यं, असौ प्रचन्नजूमौ क्षेप्यः, तावदन्यः सेव्यो यावद् ॥१४॥ नवतीनां पुत्रा जवंति' । तानिस्तथैव कृतं । ततः कुलदेवीवचनेन श्वश्रूयुक्तानिर्वधूनिर्देवकुखसुप्तस्तमास्थः स गृहे श्रानीतस्तावता जागरितः, तस्य कंठमाखंब्य सा स्थविरा रुदत्येवं जगौ-हे वत्स ! निज 5 Jain Education International 2010 For Private & Personal Use Only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy