SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ ॥१४३॥ उपदेशमा पुरे पटहो दापितः - यः कश्चिकासकांतम विमानेष्यति, तस्मै राज्यार्द्धयुतां स्वपुत्र राजा दास्यति' । | तदा कांदविकेन पटहं गृहीत्वा मणिर्नृपाय दसः । स जखकांतो गजपार्श्वे मुक्तः, तेन तजलं दिधाभूतं, तंतुजीवो नष्टः, सेचनकारूढो नृपः स्वगृहमागत्याजयं रहस्यवक्- 'श्रात्मनः पुत्री कांदविकस्य कथं दास्यते ?' । सोऽवकू - 'यस्येदं रलं, तं नरं प्रकटीकरिष्यामि' । ततो मंत्रिणा पृष्टं - 'जोः कांदविक ! सत्यं ब्रूहि, क्वेदं रलं खन्धं, अन्यथा कंवादिना निमीलनमवाप्स्यसि । तदा जयेन मूखतो वृत्तांतः प्रोक्तस्तेन । ततो राज्ञा कृतपुण्याय राज्यार्द्धसहिता मनोरमा कन्या दत्ता । किंचिद्दत्वा कांद विकोऽपि सन्मानितः । श्रचैकदा कृतपुण्येनाजयाय द्वादशाब्दिकं ज्ञातं प्रोक्तं- 'छात्र पुरे मम चतुःपुत्रयुताश्चतस्रः पल्यो वर्तते, ता दृष्ट्वोपखरूयामि, परं गृहं न वेद्मि' । तेनोकं - 'प्रकटं करिष्यामि' । श्रषामात्यः प्रवेशनिर्गमार्थ धारषययुक्तः प्रासादोऽची करत् । मध्ये कृतपुण्याकृतिर्लेप्यमयी यह प्रतिमा स्थापिता । ततः स नगरे पटहं वादयामास - एनं यक्षं नमस्कर्त्तुं पुत्रादियुतानिः स्त्रीजिरागंतव्यं' । तदानीं सर्वा नगर - नार्यः स्वापत्ययुता यक्षं प्रणम्य द्वितीयधारेण निर्याति । इतश्च सा वृद्धा चतुर्वधूचतुःपुत्रयुता नंतुमागात् । तदा स तामुपलक्ष्याजयायोक्तवान् । तावता ते चत्वारः पुत्रा यक्षाकृतिं दृष्ट्वा 'तात तात' इति जहपतः कश्चिद्यक्षोदरे विलग्नः कश्चिचमणि । तदा तेनोक्तं- 'श्रमी तव पुत्रा एतास्तव पत्न्यः । ततो | मंत्रिणा तस्या गृहे गत्वा सर्व तस्मै दतं । ततोऽनंगसेनापि तत्राकारिता । एवं तस्य सप्त प्रिया बभूवुः । Jain Education International 201 For Private & Personal Use Only स्तंच. १२ ॥ १४३॥ www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy