________________
Jain Education International 2010
अन्यदा श्री वीरो जगद्बधुः समवसृतः । कृतपुण्यः श्रीजगदीशं वंदितुं ययौ । सर्वशधर्मदेशनांते कृतांजखिः स पप्रछ – 'जगवन् ! केन कर्मणान्तरांतरा संपत्तिर्विपश्चाभूत्' । जिनेश्वरः प्राह - 'नोः कृतपुण्य ! पूर्व - जवं शृणु - "श्री पुरे गोपपुत्रो निःस्वः । एकस्मिन् दिने गृहे गृहे परमान्नं वीक्ष्य स्वांबामयाचत'मातः ! मह्यं परमान्नं देहि' । तदभावेन रूदंती मवलोक्य प्रातिवेश्मिकयोषितो दुग्धादिकं तस्यै ददुः । तया तन्निष्पादितं । तत्पुत्राय परिवेष्य कस्मैचित्कार्याय बहिर्ययौ । इतो मासिकपारणे मुनियुग्ममागतं, तद्दृष्ट्वाऽसौ उल्लासेन पायसस्यैकजागं ददौ । पुनः स्तोकतरं विज्ञाय द्वितीयजागं, ततस्तृतीयजागं, एवं त्रीन् वारान् ददौ । क्रमेण स वत्सपस्त्वमः । पुरानवे त्रिवारं विजज्य दानं ददौ तेन तवांतरांतरा सुखमभूत्" । इति श्रुत्वा स जातिस्मृत्या दृष्टप्राच्यजवो ज्येष्ठपुत्राय गृहजारं दत्त्वा स्वयं प्रत्रजितः, महातपसा च पंचमस्वर्गे गतः, ततः शिवं गमिष्यति इति ।
तूर्ण विसंबेन विना स्वशक्त्या, दानं प्रदेयं हि तपोधनेच्यः । बघत्सपालः कृतपुण्यजन्मन्यवाप संपत्पदवीं प्रदानात् ॥ १ ॥
-0
॥ इत्यन्द दिनपरिमित हितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रंथस्य वृत्तौ द्वादशस्तंने
शताधिकसप्तषष्टितमं व्याख्यानम् ॥ १६७ ॥
For Private & Personal Use Only
www.jainelibrary.org