Book Title: Updesh Prasad Part_2
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
तंज. ११
उपदेशपात तत्र श्रेणिकेन सह सा एत्य तौ निश्चलौ वीदय प्राह-'हे पुत्र ! मया गृहे एतो न ज्ञातः, धिग्मां' इति ,
विलपती राज्ञा बोधिता तावुजौ सर्वार्थसिझे प्रययतुः, ततो मोहं यास्यतः॥१३॥
तदानसौजाग्यमहो स्तवीमि, वशीकृता येन यथा तथा सा।
स्वोगलक्ष्मीरनिसारिकेव, जेजे नृजन्मन्यपि शालिजनम् ॥ १॥ ॥ इत्यब्ददिनपरिमितहितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रंथस्य वृत्तौ एकादशस्तंने
शताधिकचतुष्पष्टितमं व्याख्यानम् ॥ १६४ ॥
XAXCL
॥ शताधिकपंचषष्टितमं व्याख्यानम् ॥ १६५ ॥
अथ तव्रतस्यातिचारानाहसचित्ते क्षेपणं तेन, पिधानं कालखंघनम् । मत्सरोऽन्यापदेशश्च, तुर्यशिक्षाव्रते स्मृताः ॥१॥
सचित्ते सजीवे पृथ्व्यादौ देयस्यान्नपानादेरदानबुद्ध्या अनाजोगसहसाकारादिना वा क्षेपणं निक्षेपः प्रथमोऽतिचारः।१। तथा तेन सचित्तेन सूरणकंदपत्रपुष्पफलादिना श्रदानबुद्ध्या पिधत्ते सचित्तेनेति । ५। तथा कालस्य हि साधूनामुचितसमयस्य संघनमतिक्रमः, अयमर्थ उचितो यो निक्षाकालः साधूनां, तं खंघयित्वा अनागतं वा नुक्ते पौषधव्रती इति तृतीयः । ३। तथा मत्सरः कोपः, यथा मार्गितः सन्
A
॥१३॥
ST
For Private Personal Use Only
www.jainelibrary.org
Jain Education International 2016

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354