Book Title: Updesh Prasad Part_2
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
उपदेशमा
॥१३७॥
Jain Education International 2010
'न ! श्रयं (जीव ) जिनदीक्षाप्रजावतोऽन्यजन्मन्यशेषस्याऽपि जगतः स्वामित्वं जति' । 'यद्येवं तर्हि प्रो ! गृहे गत्वा मातरमापृत्र्य त्वदंतिकेऽहमपि व्रतं प्रपत्स्ये' । 'त्वया न प्रमादवता जाव्यं' इति सुशिक्षितः स्वसदनं गत्वा जत्रां व्यजिज्ञपत् - 'हे मातः ! श्रद्य मया धर्मघोषगुरोर्मुखादनादिदुःख वि| मोचकः परमानंदस्व जावसौख्यदो जिनधर्मः श्रुतः स एव सारतरः, ततस्तवाज्ञया प्रव्रज्यां ग्रहीष्यामि । | साऽप्यवादीत् - 'वत्स ! तव व्रतवासना युक्ता, परं केशलुंचनजूमिशयन सप्तचत्वारिंशद्दोषविरहिताशनपंचमहाव्रतजारसहादिक्रियाः कर्त्तुं त्वं कथं समर्थो जयसि ?' स उवाच - 'दे मातः ! सुरमणितुख्यं चारित्ररलं प्राप्याशा एव काकोड्डायनाय त्यजंति' । इति पुत्रसामर्थ्य ज्ञात्वा पुनर्जा बनाये - 'दे वत्म !! तर्हि शनैः शनैर्मादयस्त्री जोगान् विमुंच, तेन व्रताच्यामो जायते । मातुरादेशं श्रुत्वा प्रवित्रजिषुः स प्रत्यहं एकi) सस्त्रकां पुष्पशय्यामत्यजत् ।
इतश्च तत्रैव पुरे शोजनिको धन्यनामा शानिक निष्ठजगिनीपतिर्वर्त्तते । शालिनत्रस्वमा साश्रुः पतिं स्त्रपयति । पत्योक्तं- 'शुने ! किं रोदिषि ?' । मगद्गदं सा जगी - ' व्रतमादित्सुर्मे जाता दिने दिने सतूलिकामेकां जाय मुंचति, तन्मे दुःखकारणं' । धन्येनोक्तं- 'तब जाता दीनसत्त्वो फेरुरिव जीरुः, यतः समंतात्सर्व वैजवं न त्यजति' इति श्रुत्वा सा स्वामिनं प्राह - 'हे नाथ ! व्रतं चेत् सुकरं, त्वया किं नाद्रियते ?" एवं सहासमन्यानिर्यातिरपि जगदे | धन्यः प्राह - 'पुण्येन जवनी जिरनुमतोऽहमतो द्रुतं व्रतं ग्रहीष्यामि । ता अप्यूचुः - 'नाथ ! इदमस्मानिर्नर्मणोदितं माऽस्माँस्त्याचीः । सोऽव
For Private & Personal Use Only
स्तंच. ११
॥ १३७॥
www.jainelibrary.org

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354