________________
उपदेशमा
॥१३७॥
Jain Education International 2010
'न ! श्रयं (जीव ) जिनदीक्षाप्रजावतोऽन्यजन्मन्यशेषस्याऽपि जगतः स्वामित्वं जति' । 'यद्येवं तर्हि प्रो ! गृहे गत्वा मातरमापृत्र्य त्वदंतिकेऽहमपि व्रतं प्रपत्स्ये' । 'त्वया न प्रमादवता जाव्यं' इति सुशिक्षितः स्वसदनं गत्वा जत्रां व्यजिज्ञपत् - 'हे मातः ! श्रद्य मया धर्मघोषगुरोर्मुखादनादिदुःख वि| मोचकः परमानंदस्व जावसौख्यदो जिनधर्मः श्रुतः स एव सारतरः, ततस्तवाज्ञया प्रव्रज्यां ग्रहीष्यामि । | साऽप्यवादीत् - 'वत्स ! तव व्रतवासना युक्ता, परं केशलुंचनजूमिशयन सप्तचत्वारिंशद्दोषविरहिताशनपंचमहाव्रतजारसहादिक्रियाः कर्त्तुं त्वं कथं समर्थो जयसि ?' स उवाच - 'दे मातः ! सुरमणितुख्यं चारित्ररलं प्राप्याशा एव काकोड्डायनाय त्यजंति' । इति पुत्रसामर्थ्य ज्ञात्वा पुनर्जा बनाये - 'दे वत्म !! तर्हि शनैः शनैर्मादयस्त्री जोगान् विमुंच, तेन व्रताच्यामो जायते । मातुरादेशं श्रुत्वा प्रवित्रजिषुः स प्रत्यहं एकi) सस्त्रकां पुष्पशय्यामत्यजत् ।
इतश्च तत्रैव पुरे शोजनिको धन्यनामा शानिक निष्ठजगिनीपतिर्वर्त्तते । शालिनत्रस्वमा साश्रुः पतिं स्त्रपयति । पत्योक्तं- 'शुने ! किं रोदिषि ?' । मगद्गदं सा जगी - ' व्रतमादित्सुर्मे जाता दिने दिने सतूलिकामेकां जाय मुंचति, तन्मे दुःखकारणं' । धन्येनोक्तं- 'तब जाता दीनसत्त्वो फेरुरिव जीरुः, यतः समंतात्सर्व वैजवं न त्यजति' इति श्रुत्वा सा स्वामिनं प्राह - 'हे नाथ ! व्रतं चेत् सुकरं, त्वया किं नाद्रियते ?" एवं सहासमन्यानिर्यातिरपि जगदे | धन्यः प्राह - 'पुण्येन जवनी जिरनुमतोऽहमतो द्रुतं व्रतं ग्रहीष्यामि । ता अप्यूचुः - 'नाथ ! इदमस्मानिर्नर्मणोदितं माऽस्माँस्त्याचीः । सोऽव
For Private & Personal Use Only
स्तंच. ११
॥ १३७॥
www.jainelibrary.org