SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ दत्-'स्त्रीधनाद्यनित्यं त्यक्त्वा इमामेव श्रयिष्यामि' । ताः प्राइः-'प्रिय ! वयमपि प्रत्रजिष्यामहे । धन्येनापि तचः स्वीकृतं । अथ तदा वैजारजूधरे श्रीवीरं समवसृतं ज्ञात्वा धन्यः सन्जार्या जगद्गुर्वतिके दीक्षां जग्राह । तबृत्या शालिनमोऽपि परमात्मचरणमन्येत्य नवानिया व्रतमग्रहीत् । ततस्तो धन्यशालिनी साधूपांत पती या बहुश्रुतौ जातौ । एकदित्रिचतुर्मासपणानि प्रकुर्वतोस्तयोवपुनिसिरुधिरांगकत्वं प्रतिपदे । अन्येद्युत्रि-19 नुवननास्करेण सह विहरती राजगृहपुरे आजग्मतुः । मासरूपणपारणके निवार्य गंतुकामो मुनी-11 स्वामिनं नेमतुः । ईश्वरेणोक्तं-'मातृहस्तेन तवाद्य पारणं नविष्यति' 'ञ्चामि' इति जणशालिनको धन्ययुतो नागृहांतरे तस्थौ । तपःदामतया केनापि नोपलक्षितौ । नापि श्रीवीरधन्यशाविनान वंदितुं गंतुकामा व्याकुला तौ नाशासीत् । तत्र क्षणं स्थित्वा पुरस्य गोपुरांतिके ईयतुः । तदा पुरस्यांतर्दधि विक्रेतुं यांती शालिनजस्य प्राग्जन्ममाता धन्या पुरोऽनवत् । तं प्रेक्ष्य संजातप्रश्रवस्तनी वंदित्वा । पाच्यामपि दधि ददौ । तौ वीरांतिके गत्वाऽऽवोच्य शालिलो जगौ-स्वामिन् ! मातुः पाणिना पारणं किं नानवत् ? । सर्वज्ञस्तस्मै पूर्वनवमातृप्रबंध न्यवेदयत् । दोनावपि पारणं कृत्वा प्रनुमापृश्य । विरागिणौ वैज्ञारमूर्धनि तौ शिलातलं प्रतिखिख्य पादपोपगमनमनशनमाश्रयतां । तदा जत्रा श्रेणिकश्च जगदीशस्य वंदनाय जग्मतुः । नजा प्रतुं प्रणम्यापृचत्-ईश ! क्व गती मुनी ? निक्षाकृते मद्गृहे कथं । नागतौ ? । प्रजुर्जगौ-त्वया नोपलादितौ तौ प्राग्लवमातृदत्ताहारं कृत्वा इह गिरावनशनं चक्रतुः । For Private & Personal Use Only ___JainEducation International 2010 www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy