SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ तंज. ११ उपदेशपात तत्र श्रेणिकेन सह सा एत्य तौ निश्चलौ वीदय प्राह-'हे पुत्र ! मया गृहे एतो न ज्ञातः, धिग्मां' इति , विलपती राज्ञा बोधिता तावुजौ सर्वार्थसिझे प्रययतुः, ततो मोहं यास्यतः॥१३॥ तदानसौजाग्यमहो स्तवीमि, वशीकृता येन यथा तथा सा। स्वोगलक्ष्मीरनिसारिकेव, जेजे नृजन्मन्यपि शालिजनम् ॥ १॥ ॥ इत्यब्ददिनपरिमितहितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रंथस्य वृत्तौ एकादशस्तंने शताधिकचतुष्पष्टितमं व्याख्यानम् ॥ १६४ ॥ XAXCL ॥ शताधिकपंचषष्टितमं व्याख्यानम् ॥ १६५ ॥ अथ तव्रतस्यातिचारानाहसचित्ते क्षेपणं तेन, पिधानं कालखंघनम् । मत्सरोऽन्यापदेशश्च, तुर्यशिक्षाव्रते स्मृताः ॥१॥ सचित्ते सजीवे पृथ्व्यादौ देयस्यान्नपानादेरदानबुद्ध्या अनाजोगसहसाकारादिना वा क्षेपणं निक्षेपः प्रथमोऽतिचारः।१। तथा तेन सचित्तेन सूरणकंदपत्रपुष्पफलादिना श्रदानबुद्ध्या पिधत्ते सचित्तेनेति । ५। तथा कालस्य हि साधूनामुचितसमयस्य संघनमतिक्रमः, अयमर्थ उचितो यो निक्षाकालः साधूनां, तं खंघयित्वा अनागतं वा नुक्ते पौषधव्रती इति तृतीयः । ३। तथा मत्सरः कोपः, यथा मार्गितः सन् A ॥१३॥ ST For Private Personal Use Only www.jainelibrary.org Jain Education International 2016
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy