SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ कुप्यति, सदपि मार्गितं न ददाति । अथवा 'अनेन अमकेण दानं दत्तं, अहं ततोऽपि हीनः ?" इति 8 मात्सर्यादाति । अत्र परोन्नतिवैमनस्यं मात्सर्यमिति । ।। तथा 'अन्यस्य परस्य संवधीदं गुमखमादि। इति व्यपदेशो व्याजोऽन्यापदेशः। यदनेकार्थसंग्रहे-'अपदेशस्तु कारणे व्याजे सदये' इति पञ्चमः ।। इति पञ्चातिचारास्तुर्य शिवावते स्मृताः। अनाजोगादिनाऽतिचाराः, अन्यथा तु जंगः । अत्र साति-18 चारदानविषये चम्पक श्रेष्ठिज्ञातं तच्चेदं धन्यपुरे चम्पकश्रेष्ठी चतुष्पर्वणि पौषधपारणे प्रत्यहं अतिथिसंविजागं करोति । संपूर्णपौषधं पारयित्वा 3 गुरूणां विज्ञपयति-स्वामिन् ! मद्गृहे श्रशनपानादीनां लाजो देयः ततः स्वगृहे आत्मार्थे श्रशनादिकं है हा निष्पादयति । पश्चात्काले प्राप्ते प्रतिश्रयं गत्वा साधून्निमंत्रयति । ततः साधुरपि पितीयसाधुना सह श्राव। केण सह गलति । एको न युज्यते विहरणार्थ गंतुं । ततोऽसौ गृहं नीत्वा अचित्तनिर्दोषाशनपानादि वस्त्रकंबलौषधादिकं च विनयेन ददाति, साधुरपि स्वस्पं गृह्णाति पश्चात्पाकाद्यारम्लनीत्या । ततो व-14 न्दित्वा विसर्जयति, अनुगवति च कतिचित्पदानि । ततः स्वयं नुक्ते, यच्च साधुन्यो न दत्तं तवावकेण 1 न लोक्तव्यं । यदि पुनस्तत्र ग्रामादौ साधवो न नवंति, तदा लोजनवेलायां पारावलोकनं करोति, चिंतयति च–'यदि साधवोऽनविष्यस्तदा निस्तारितोऽहमजविष्यं' । पौषधपारणके(ऽयं) विधिः। अ-1 नेन प्रकारेण स श्रायो दानं ददाति । एकदा जिदार्थ घ्रमंतं मुनि वीदयाकार्य हृष्टो घृतं दातुमुद्यतः, १ भृत्यादिभ्यः कुप्यतीति ज्ञेयम् . SOCIकन बरामऊ 8.३१ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy