SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ उपदेशमा- मुनिपात्रेऽखंमधारया यच्छन् नावेनानुत्तरगतिमार्जयत् , मुनिस्तस्य बाजदर्शनान्न निषेधयति, यावन्मुनिन संज.११ विरमति, तावन्मनस्येवं दध्यौ–'अहो ! खोजी मुनिरेकाकी किं करिष्यति एतावता घृतेन ?" इति ध्या॥१३॥ यन् येन क्रमेण देवलोकमार्जयत्तेनैव निपतन्नेवं ज्ञानिनोक्तः-'इयदूर्द्ध गत्वा मुग्ध मा पत मा पत' । सोऽवक् 'नन्विहाम्यहं किमसंबधमुच्यते । ततो मुनिः पात्रमाकृष्य तं घादशस्वर्गे संस्थाप्यावक्-४ 'हे श्राछ ! दानफलं विकहपेन दूषितं, अतो निर्विकटपं दानं देयं, लोकेऽपि शकुनस्वप्नफलं विकटपाडुमाप्यते' । ततः स श्रायः स्वपापमालोच्यांतिमकटपे गतः। सातिचारेण यद्दान, तहान स्वरूपसौख्यदम् । मत्वेति विधिना श्रा-र्वितीर्य जावधार्मिकैः ॥ १ ॥ इत्युपदेशप्रासाद-टीकेयं लिखिता मया । पंचदशभिरश्रानिः, स्तंनश्चैकादशः स्तुतः ॥ १ ॥ श्रब्दाहर्मितज्ञातेषु, शताग्रं पंचषष्टितमम् । प्रेमादिविजयादीनां, नित्यं व्याख्यानहेतवे ॥१॥ ॥ इत्यब्ददिनपरिमितहितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रंथस्य वृत्तौ एकादशस्तंने शताधिकपञ्चषष्टितमं व्याख्यानम् ॥ १६५ ॥ RANTasteAERamavata R॥१३॥ समाप्तोऽयमेकादशः स्तंनः RensersacerSERERSUAS ___JainEducation International 20/ For Private Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy