________________
उपदेशमा- मुनिपात्रेऽखंमधारया यच्छन् नावेनानुत्तरगतिमार्जयत् , मुनिस्तस्य बाजदर्शनान्न निषेधयति, यावन्मुनिन संज.११
विरमति, तावन्मनस्येवं दध्यौ–'अहो ! खोजी मुनिरेकाकी किं करिष्यति एतावता घृतेन ?" इति ध्या॥१३॥
यन् येन क्रमेण देवलोकमार्जयत्तेनैव निपतन्नेवं ज्ञानिनोक्तः-'इयदूर्द्ध गत्वा मुग्ध मा पत मा पत' । सोऽवक् 'नन्विहाम्यहं किमसंबधमुच्यते । ततो मुनिः पात्रमाकृष्य तं घादशस्वर्गे संस्थाप्यावक्-४ 'हे श्राछ ! दानफलं विकहपेन दूषितं, अतो निर्विकटपं दानं देयं, लोकेऽपि शकुनस्वप्नफलं विकटपाडुमाप्यते' । ततः स श्रायः स्वपापमालोच्यांतिमकटपे गतः।
सातिचारेण यद्दान, तहान स्वरूपसौख्यदम् । मत्वेति विधिना श्रा-र्वितीर्य जावधार्मिकैः ॥ १ ॥ इत्युपदेशप्रासाद-टीकेयं लिखिता मया । पंचदशभिरश्रानिः, स्तंनश्चैकादशः स्तुतः ॥ १ ॥ श्रब्दाहर्मितज्ञातेषु, शताग्रं पंचषष्टितमम् । प्रेमादिविजयादीनां, नित्यं व्याख्यानहेतवे ॥१॥
॥ इत्यब्ददिनपरिमितहितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रंथस्य वृत्तौ एकादशस्तंने शताधिकपञ्चषष्टितमं व्याख्यानम् ॥ १६५ ॥ RANTasteAERamavata
R॥१३॥ समाप्तोऽयमेकादशः स्तंनः RensersacerSERERSUAS
___JainEducation International 20/
For Private Personal use only
www.jainelibrary.org