Book Title: Updesh Prasad Part_2
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad

View full book text
Previous | Next

Page 301
________________ कुप्यति, सदपि मार्गितं न ददाति । अथवा 'अनेन अमकेण दानं दत्तं, अहं ततोऽपि हीनः ?" इति 8 मात्सर्यादाति । अत्र परोन्नतिवैमनस्यं मात्सर्यमिति । ।। तथा 'अन्यस्य परस्य संवधीदं गुमखमादि। इति व्यपदेशो व्याजोऽन्यापदेशः। यदनेकार्थसंग्रहे-'अपदेशस्तु कारणे व्याजे सदये' इति पञ्चमः ।। इति पञ्चातिचारास्तुर्य शिवावते स्मृताः। अनाजोगादिनाऽतिचाराः, अन्यथा तु जंगः । अत्र साति-18 चारदानविषये चम्पक श्रेष्ठिज्ञातं तच्चेदं धन्यपुरे चम्पकश्रेष्ठी चतुष्पर्वणि पौषधपारणे प्रत्यहं अतिथिसंविजागं करोति । संपूर्णपौषधं पारयित्वा 3 गुरूणां विज्ञपयति-स्वामिन् ! मद्गृहे श्रशनपानादीनां लाजो देयः ततः स्वगृहे आत्मार्थे श्रशनादिकं है हा निष्पादयति । पश्चात्काले प्राप्ते प्रतिश्रयं गत्वा साधून्निमंत्रयति । ततः साधुरपि पितीयसाधुना सह श्राव। केण सह गलति । एको न युज्यते विहरणार्थ गंतुं । ततोऽसौ गृहं नीत्वा अचित्तनिर्दोषाशनपानादि वस्त्रकंबलौषधादिकं च विनयेन ददाति, साधुरपि स्वस्पं गृह्णाति पश्चात्पाकाद्यारम्लनीत्या । ततो व-14 न्दित्वा विसर्जयति, अनुगवति च कतिचित्पदानि । ततः स्वयं नुक्ते, यच्च साधुन्यो न दत्तं तवावकेण 1 न लोक्तव्यं । यदि पुनस्तत्र ग्रामादौ साधवो न नवंति, तदा लोजनवेलायां पारावलोकनं करोति, चिंतयति च–'यदि साधवोऽनविष्यस्तदा निस्तारितोऽहमजविष्यं' । पौषधपारणके(ऽयं) विधिः। अ-1 नेन प्रकारेण स श्रायो दानं ददाति । एकदा जिदार्थ घ्रमंतं मुनि वीदयाकार्य हृष्टो घृतं दातुमुद्यतः, १ भृत्यादिभ्यः कुप्यतीति ज्ञेयम् . SOCIकन बरामऊ 8.३१ Jain Education International For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354