Book Title: Updesh Prasad Part_2
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
वस्तु केतव्यं नास्ति, किंत्वावयोः स्वामी श्रेणिकराट्' । तत्त्वैवमचिंतयत्-'यन्ममोपरि राजान्यो वर्तते, ततो धिक् संसारसुखानि' इति संवेगयुक्तोऽपि मातुरुपरोधतो नार्यासहितो राजानमन्येत्य विनयेनान-15 | मत् । श्रेणिकस्तमके निवेश्य सुखं पाठ । नृपांकसंस्थं बालमग्निसंयोगेन मदनपिंममिव विडीयमानं दृष्ट्वा त नृपं प्रति जसोचे-'देव ! श्रयं मुच्यता, मयोऽपि मर्त्यमालानां गंधं न सहते, यतो दिव्यभूमिं गते-IP
नास्य पित्रा प्रेषितवस्त्रनेपथ्यमाट्यादीनां जोक्तृत्वात्' । राज्ञा मुक्तः स सप्तमी जूमि ययौ । जयाग्रहेण || पर नृपो निमंत्रितः । ततः स्नानक्षणे गृहवाप्यां स्नानं कुर्वतो नृपस्य हस्तादंगुलीयकं वाप्यनसि पपात ।
मीशस्तदितस्ततो यावदन्वेषयामास, तावद् जना दासी समादिशत्-'नो सखि ! वाप्यंजो दूरी-12 कृत्य राज्ञो मुत्रिकामप्य' । दास्या तथैव कृते दिव्यानरणमध्यगं स्वांगुलीयकमिंगालमिवाखोक्य 'किमे-18 र तत्' इति राज्ञोक्ता दास्यवोचत्–'प्रनो ! निर्माध्यमिदं प्रत्यहं सनार्यस्यास्यात्र तन्निक्षिप्यते' । 'अह
मपि नूपेषु धन्यो यस्य राज्ये ईदृशाः संति' । ततस्तत्र सपरिवदो जूमीशो वुलुजे । जया वस्त्रादिनिः सत्कृतः स सौधमुपाययौ । अनित्यसौख्येषु विरागिणः शालिजास्य धर्मसुहृदैत्य विज्ञप्तं-'हे मित्र ! अत्र पुरे चतुझानधरो धर्मघोषनामा मुनीश्वरः समागतः' औत्सुक्येन शाखिनजो गुर्वतिके गत्वा नमस्कृत्य यथावग्रहं स्थितो मुनिराजधर्मदेशनां शुश्राव । यतः. “ज्ञानविज्ञानलावण्य-रूपवर्णवपुर्बलम् । दीयमाणं खखस्नेह, श्व याति दिने दिने" ॥१॥ देशनां श्रुत्वा स ज्ञानिनमपृचत्-'नगवन् ! केन कर्मणा प्रतुरन्यो न जायते ?' गुरुर्व्याजहार
Jain Education International 2010!
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354