Book Title: Updesh Prasad Part_2
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
*ॐ**
*
का गंधारतः श्राहूताः सं–१६३० ज्येष्ठबद्दखत्रयोदशीदिने गुरवस्तत्र संप्राप्ताः । श्रीसाहिना समं मिलिताः, * साहिना सादरं पृष्टः सूरिस्तथा धर्मोपदेशं ददौ यथा आगरागतोऽजमेरपुरं यावदध्वनि प्रतिकोशं| & कूपिकोपेतमनारादीन् विधाय स्वकीयाखेटकलाकुशलताप्रकटनकृते प्रतिमनारं शतशो हरिणविषाणारो-18
पणविधानादिना प्राग हिंसाकरणरतिरपि स जूपो दयामतिः संजातः । ततः श्रीसाहिरवदत्-“यत्रीमंतो मया दर्शनोत्कंठितेन दूरदेशादाकारिताः । अस्मदीयं च न किमपि गृह्यते, तेनास्मत्मकाशालीम-3 निरुचितं याच्य” । ततो विचार्य सूरिभिस्तदीयान्वितदेशेषु पयूंपणापर्वसत्काष्टाहिकायाममारिप्रवर्त्तनं । बंदिजनमोचनं चायाचि । तद्गुणचमत्कृतमनसा श्रीसाहिनास्मदीयान्यपि चत्वारि दिनानि समधिकानि जवंतु' इति कथयित्वा स्ववशीकृतदेशेषु श्रावणबहुतदशमीतः प्रारज्य लाप्रपदशुक्लपष्ठी यावदमारिप्रवर्त्त
नाय घादशदिनामारिसत्कानि कांचनरत्नांचितानि स्वनामांकितानि पट्फुरमानानि त्वरितमेव गुरूणां । है समर्पितानि । प्रथमं श्रीगुर्जरदेशीयं, दितीयं मालवदेशमत्कं, तृतीयमजमेरदेशीयं, चतुर्ये दिल्लीफत्तेपुर
सत्कं, पंचमं लाहुरमुखतानसत्कं, श्रीगुरुपाचे रक्षणाय पष्ठं पंचदेशसंबंधिमाधारणं चेति । तेन तत्तद्देशे || प्वमारिपटहो विस्तृतः, तथा श्रीगुरूणां पार्थामुत्थाय तदेवानेकगव्यूनिमिते मावरनाम्नि महासरसि गत्वा-2 साधुसमदं स्वहस्तेन नानाजातीयानां देशांतरीयजनप्रानृतीकृतानां पक्षिण मोचनं चके, तथा कारागारस्थबहुजनानां बंधनन्जनमपि कारितं । ततः श्रीसूरिणा साहिप्रार्थनया श्रीजंवृदीवपन्नत्तिवृत्तिविधा
*
***
*
Jain Education International 2010
*
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354