Book Title: Updesh Prasad Part_2
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
पदेशमा. जानामि कदा वाक स्थले कथं वेति।तथा न जानामि कैः कर्मनिर्निरयादिषुजीवा उत्पते, एतत्पुनर्जानामि || स्तंज. ११
यथा स्वयं कृतैः कर्मजिरिति । एवमनेकयुक्त्या पितरौ प्रबोधयामास । तत्कृतमहामहेन दीक्षांखलौ चरम॥१॥ाजिनान्यणे । ततः शिक्षार्थ स्थविराणां जलापितः। स एकदा बहिनौ गतः, बालकाः प्रथमवृष्टौ पट्वखे ||5
पक्षाशपत्रकृतनावस्तारयंतो वदंति-'मन्नौस्तरति' । ततः बुझोऽपि स्वपात्रं जलोपरि तारयन्नेतदेवोवाच ततः स्थविरैर्वारितः । ततः साधुनिः स्वामी प्रोक्तः–'षड्वार्षिकोऽयं जीवरक्षां कथं ज्ञास्यति ! सांप्रतं तु षट्कायमुपमईयति' । वीरोऽवोचत्-'मा एनं हेवयत, जाणयत, युष्मत्पूर्व केवली जावी । पश्चाक्षा-18 मितस्तैः । तत एकादशांगादि अचिरेण पठन्नेकदा मार्गे तथैव बालकान प्रेक्ष्य पूर्वक्रीमा निंदन समवसरणं प्रपेदे, पिथिकी प्रतिकामति, अर्थ जावयन् 'दगमट्टी' इति पदेन सचित्तोदकमृत्तिकाविराधनां| सारं स्मारं गईन शुक्सध्यानवशात्केवली जातः । देवा महं कर्तुमागताः । वीरेणोक्तं 'जोः स्थविराः! पश्यतायं नववार्षिकः केवली जातः'। सर्वे तं प्रणेमुः । तथांतगमसूत्रे जगवत्यंगे च यतिस्ततोऽयं श्रूयते । अनुत्तरोपपातिकसूत्रे यत्प्रोक्तस्तद्यादवचरित्रे वर्णितः स नविष्यतीति ।
षड्वार्पिको वीरजिनांतिकेऽग्रही-दीक्षां ततोऽसौ नवमे हि वार्षिके । श्योपथिक्यर्थविज्ञावयन् ह्यति-मुक्तपिरापाव्ययदर्शनादिकम् ॥ १॥
श्या ॥ इत्यब्ददिनपरिमितहितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रंथस्य वृत्तौ एकादशस्तंने
अष्टपंचाशत्तरशततमं व्याख्यानम् ॥ १५॥
Jain Education International 2010
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354