________________
पदेशमा. जानामि कदा वाक स्थले कथं वेति।तथा न जानामि कैः कर्मनिर्निरयादिषुजीवा उत्पते, एतत्पुनर्जानामि || स्तंज. ११
यथा स्वयं कृतैः कर्मजिरिति । एवमनेकयुक्त्या पितरौ प्रबोधयामास । तत्कृतमहामहेन दीक्षांखलौ चरम॥१॥ाजिनान्यणे । ततः शिक्षार्थ स्थविराणां जलापितः। स एकदा बहिनौ गतः, बालकाः प्रथमवृष्टौ पट्वखे ||5
पक्षाशपत्रकृतनावस्तारयंतो वदंति-'मन्नौस्तरति' । ततः बुझोऽपि स्वपात्रं जलोपरि तारयन्नेतदेवोवाच ततः स्थविरैर्वारितः । ततः साधुनिः स्वामी प्रोक्तः–'षड्वार्षिकोऽयं जीवरक्षां कथं ज्ञास्यति ! सांप्रतं तु षट्कायमुपमईयति' । वीरोऽवोचत्-'मा एनं हेवयत, जाणयत, युष्मत्पूर्व केवली जावी । पश्चाक्षा-18 मितस्तैः । तत एकादशांगादि अचिरेण पठन्नेकदा मार्गे तथैव बालकान प्रेक्ष्य पूर्वक्रीमा निंदन समवसरणं प्रपेदे, पिथिकी प्रतिकामति, अर्थ जावयन् 'दगमट्टी' इति पदेन सचित्तोदकमृत्तिकाविराधनां| सारं स्मारं गईन शुक्सध्यानवशात्केवली जातः । देवा महं कर्तुमागताः । वीरेणोक्तं 'जोः स्थविराः! पश्यतायं नववार्षिकः केवली जातः'। सर्वे तं प्रणेमुः । तथांतगमसूत्रे जगवत्यंगे च यतिस्ततोऽयं श्रूयते । अनुत्तरोपपातिकसूत्रे यत्प्रोक्तस्तद्यादवचरित्रे वर्णितः स नविष्यतीति ।
षड्वार्पिको वीरजिनांतिकेऽग्रही-दीक्षां ततोऽसौ नवमे हि वार्षिके । श्योपथिक्यर्थविज्ञावयन् ह्यति-मुक्तपिरापाव्ययदर्शनादिकम् ॥ १॥
श्या ॥ इत्यब्ददिनपरिमितहितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रंथस्य वृत्तौ एकादशस्तंने
अष्टपंचाशत्तरशततमं व्याख्यानम् ॥ १५॥
Jain Education International 2010
For Private & Personal use only
www.jainelibrary.org