________________
॥ एकोनषष्टयधिकशततमं व्याख्यानम् ॥ १५ ॥ अथ पौषधवतस्यातिचारानाहउत्सर्गादानसंस्तारा, अनवेक्ष्याप्रमृज्य च । अनादरः स्मृत्यनुप-स्थापनं चेति पौषधे ॥१॥ | उस्सर्जनमुत्सर्गस्त्याग उच्चारप्रश्रवणादीनां, अवेदय चक्षुषा जीवाकुखमि निरीक्ष्य प्रमार्जनं| (प्रमृज्य ) रजोहरणादिना विशुध्वीकृत्य प्रतिलेख्य स्थमितादौ उत्सर्गः कार्यः, एवमकरणे प्रथमोऽतिचारः। १ । श्रादानमुपलक्षणाग्निरूपणमपि यष्टिपीठफलकादीनां, तदपि अवेदय प्रमृज्य च कार्यमन्यथाऽतिचारः । ५। तथा संस्तीर्यते प्रतिपन्नपौषधव्रतैर्दर्जतणकंवलवस्त्रादि इति संस्तारः, तस्य पानवेदपादिके न करणेऽतिचारः।३ । अनादरः पौषधव्रताचरणेऽतिचारः। । । तथा स्मृत्यनुपस्थापनं तषि-18 यमेवेति । तमाऽन्यग्रंथे तु पौषधविधिविपरीतः-'यथागृहीतपालनं, आहारादिपोपधे कृते सति हुधातापाद्या पौषधे पूर्णे स्वार्थमाहारादिकमित्यमित्थं कारयिष्ये इत्यादिधारयतीति पंचमोऽतिचारणार
अत्र सातिचारपौषधे नंदमणिकारश्रेष्टिदृष्टांतो ज्ञातासूत्रस्य त्रयोदशाध्ययनात्किंचिद्विख्यतेPI राजगृहे श्रीवीरसमवसरणे प्रथमकटपवासी दरांकदेवः सुरीयाजसुरवत् नक्तिं कृत्वा स्वर्गतः । बदा 18|गौतमः श्रीवीरं पप्रच-'जगवन् ! अनेन केन पुण्येन समृपिलव्धा ?' । प्रनुरुवाच–'राजगृहे नंद-|
मतिकारश्रेष्ठी अस्मत्पाबें धर्म जग्राह । एकदा ग्रीष्मकाले अष्टमजककपोषधं जग्राह । यतस्तत्सूत्र
___JainEducation International 2010
For Private & Personal Use Only
www.jainelibrary.org