SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. न. ११ kush ॥१३॥ AROSANASTOAST अध्मनत्तं परिगिएहंति पोसहसालाए जाव' इत्यादि पौषधे तृपार्स इत्यचिंतयत्-‘धन्यास्ते ये स्वनाम्ना वापीकूपादिकं कारयति' । ततः श्रेणिकाज्ञां गृहीत्वा बहिर्नदपुष्करिणीमकारयच्चतुर्दिकूपवनान्वितां, बहुजनास्तच्चारुत्वं प्रशंसति । तत्रत्वा स जहर्ष । क्रमेण जावतो मिथ्यात्वरोगं ऽव्यतश्च देहे पोमश रोगान् । प्राप। अनेकवैद्यकृतोपचारा निष्फला बवुः । ततः पुष्करिण्यां मूर्चितो मृत्वा तत्रैव गर्नजकत्वं प्राप । तत्र क्रीमन् वहुजनमुखात् पुष्करिणीवर्णनमाकर्ण्य जातिस्मृति प्राप्यात्मानं निनिंद-धिग्मां, मया । सर्वाणि व्रतानि विराधितानि पुनरत्र नवे स्वीकरोमि' इति विचार्य स्वमत्याऽनिग्रहं सखी-श्रद्यप्रति । यावजीवं पष्ठतपसा पारणं, जखमपि नंदापुष्करिण्यां बहुजनप्रवदादिनिः कयुषं प्रासुकं, तदेव व्यापार्य। तस्मिन्काखे खोकमुखाचीवीरागमनं श्रुत्वा वंदनार्थमगमत् । मार्ग श्रेणिकाश्ववामपादेनाक्रांत एकांते गत्वा 'नमुत्थुषं' इत्यादिना धर्माचार्य नत्वा सर्वपापानि प्रत्याख्याय सौधर्म दऽरांकदेवोऽभूत् । तेन पुण्येनेदृशी संपत्तिः प्राप्ता । चतुष्पट्यायुः प्रपाट्य महाविदेहे जवांतं करिष्यतीति' । पूर्वमत्रव यद्दपुरा-I कवृत्तं लिखितमस्ति, तच्चरित्रग्रंथानुसारेणेति ज्ञेयं । कावतारं मणिकारनंदो, जग्नव्रतः स समुपेत्य पश्चात् । श्राखोच्य जातिस्मृतिना स्वपापं, देवोऽनवरचिह्ननामा ॥१॥ ॥ इत्यब्ददिनपरिमितहितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रंथस्य वृत्तौ एकादशस्तंने एकोनपश्यधिकशततमं व्याख्यानम् ॥ १५॥ ॥१३॥ Jain Education International 2010 For Private & Personal Use Only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy