________________
18| १७१३४० । अतीतवर्तमाननाविरूपकाखत्रयेण गुणिताः ॥ ३०४०३० । अहत्सियसाधुदेवगुर्वात्मसा-11 क्षिनिर्गुणिताः १७२४१२० नवंति । यतः
_ "धारस्सयसस्का, चवीससहस्ससयवीसहिया।
रिश्रामिलामुक्का-पमाणमेवं सुए नणियं ॥१॥ ___ तापथिकी प्रतिक्रमता त्रीन्वारान् पदन्यासजूमि प्रमृज्य सम्यग्मनसाऽतिमुक्तकर्पिवत्प्रति
कम्या । तथाहिहै पोलासपुरे विजयराजा, श्रीदेवी कांता, तयोरतिमुक्तः पुत्रः पडूवार्षिकोऽभूत् । पष्ठपारणे श्रीगौतम
गौचर्यागतं दृष्ट्वा एवमवादीत्- 'के यूयं किं वाऽटथ ?' गणेशेनोक्तं-'वत्म ! वयं श्रमणा जिहाथै पर्य-11 टामः' । तर्हि जदंत ! आगठ, तुन्यं जिक्षां दापयामि' इति णित्वांगुष्ट्या जगवंतं गृहीत्वा स्वगृहमानैपीत् । ततः श्रीदेवी हृष्टा तं प्रतिलानयामास । स वुद्ध्याऽवालः पुनरेवावोचत्–'यूयं क वसथ ?' । 'हे , जा ! वयं वीरजगद्गुर्व तके वसामः' । तेनोक्तं-'युप्माकमपि गुरवः संति ? तत्पादांतिक जवनिः स-14 हाहमागलामि' । गणपतिः प्राह–'यथासुखं देवानुप्रिय' । ततो जिनपार्श्वे एत्य नत्वा धर्म श्रुत्वा गृह-13 मागत्य पितरावब्रवीत् यथा-'संसारानिर्विष्णोऽहं प्रव्रजामीत्यनुजानीतं' । तावूचतुः-त्वं वाखोऽसि है |किं जानासि, दीक्षा कीदृशी? स प्राह-'अंवतात! यदेवाहं जानामि तदेव न जानामि, यन्न जानामि तदेव जानामि इति' । 'कथमेतत् ?' सोऽब्रवीत्-'हे मातः ! यदेवं जानामि जातेनावश्यं मर्त्तव्यं,
%
___JainEducation international 2011
For Private Personal use only
%
www.jainelibrary.org