SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. ॥१२॥ र्यापथिक तथेति अपरनाम प्रतिक्रमणश्रुतस्कंध, तत्प्रतिक्रम्य सर्वाः क्रियाः कार्याः । यतः- | स्वंत्र.११ "उम्मुक्कजूसणो सो, रियाइपुरस्सरं च मुहपत्ति।। पमिलेहिऊण तत्तो, चनविहं पोसहं कुणई" ॥१॥ इति विवाहचूखिकायां । “तत्य ढड्डरो नाम सावनो सरीरचिंता काऊण पमिस्सयं वच्च । ताहे | तेण दूरहिएण तिन्नि निस्सिहिबाजे कयार्छ । एवं सो इरियाइ ढहरेण सरेण करे।" इत्यावश्यकचूडै । जगवत्यंगेऽपि पुस्कतिकश्रामवदित्याद्युक्तेश्च पूर्वमीर्यापथिको प्रतिक्रमेत् । तत्र च त्रिषष्यधिकपंचशतीमितानां जीवानामेवं मिथ्याऽष्कृतं दीयते । तथाहि-सप्तविधा नारकिणः पर्याप्तापर्याप्तजेदेन १४। पंच स्थावरजीवाः पर्याप्तापर्याप्तसूनबादरलेदैश्च २०। प्रत्येकवनस्पतयः पर्याप्तापर्याप्तजेदान्यांश । विकलें-18 रजियाः पर्याप्तापर्याप्ताः६। जखस्थलखचरा उरोनुजपरिसाश्च संझ्यसंझिपर्याप्तापर्याप्ताः २०॥ एवं तिर्यग्जेदाः । 110। कर्मजुवो नराः १५ । अकमजुवः ३० । अंतर्षीपस्थाः ५६। एवं १०१ । एषां गर्जजानां पर्याप्तापर्या-1 ततया २० । तेष्वेव क्षेत्रजाः १०१ संमूढजाऽपर्याप्ता नराः। एवं ३०३ । जुवनपतयः १० । व्यंतराः १६ । चरस्थिरजेदान्यां ज्योतिष्काः १० । वैमानिकाः १५ । ग्रैवेयकाः ए । अनुत्तरवासिनः ५ । सोकांतिकाः ए। किटिबषिकाः ३ । जरतैरावतवैताब्यस्थाः तिर्यग्जूंजकाः १० । परमाधार्मिकाः १५ । एवं 81 सर्वे एएए । पर्याप्तापर्याप्ताः १ए । सर्वाग्रं ५६३ जेदाः। श्रनिहयादिदशपदगुणिताः ५६३० । रागपेषाच्यां ॥१२॥ गुणिताः ११५६० । मनोयोगवचनयोगकाययोगैर्गुणिताः ३३७०० । करणकारणानुमोदनेन गुणिताः ____JainEducation International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy