SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ Jain Education International 2010 खोचितः प्रतिक्रांतो विशुद्ध्या सौधर्मे गतः, चतुःपहयायुः प्रपूर्य महाविदेहे सेत्स्यति । इति नाव विशुचिः । अथ शुद्धावेवागदवृत्तं यथा परवनागमे नीरविनाशार्थं राजा कश्चिद्वैद्याधिषमानाययत् । वैद्यो यवमात्रं विषं गृहीत्वागान्नृपोऽकुप्यत् । वैद्योऽवकू - 'हे प्रत्तो ! मा कुप, सदस्रघाति एतत् । ततो मृतेनस्य लोमोत्पाव्य तत्क्षिप्तं, तेन सर्वोऽपि हस्ती विषमयोऽभूत् । यस्तत्खादति स्पृशति वा सोऽपि विषमयः' । ततो राजोचे - 'वासना - ऽप्यस्ति ?' स कचे- 'अस्ति' इति प्रोच्य श्रौषधलवं दत्त्वा तद्दिषं निर्विषमकरोत् । एवं वैद्यवत्साधुनापि आलोचनादिरूपागदे ना तिचार विषमपसारणीयमिति । दारिद्र्यावश्यकस्य वृत्तितो लिखिता मया । प्रतिक्रमणपर्याया - स्तविज्ञाय क्रियां कुरु ॥ १ ॥ ॥ इत्यब्ददिनपरिमित हितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रंथस्य वृत्तौ एकादशस्तं शतोत्तरसप्तपंचाशत्तमं व्याख्यानम् ॥ १५७ ॥ ॥ अष्टपंचाशदुत्तरशततमं व्याख्यानम् ॥ १५० ॥ पौषध ईर्यापथिकं प्रतिक्रम्य जवति इत्याहप्रतिक्रमश्रुतस्कं - धमीर्यापथिकं तथा । प्रतिक्रम्य क्रियाः सर्वा, विधेयाः पौषधादिकाः ॥ १ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy