SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा रि मांसं गति, तख्याचा कुधाकुखोदिग्ना निंदति गृहे गृहे 'पतिश्यायै मह्यं निक्षां देहि' इत्थं बहुकाखं निनाय । ॥१२७॥ नमंत्या अन्यदा साध्वीं, पपात पेटिका जुवि । व्रतं साम्राग्रही देवं, कार्या दुष्कृतगईणा ॥ १ ॥ ॥ इत्यन्ददिनपरिमित हितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रंथस्य वृत्तौ एकादशस्तं शतोत्तरषटूपंचाशत्तमं व्याख्यानम् ॥ १५६ ॥ Jain Education International 2010 ॥ शतोत्तरसप्तपंचाशत्तमं व्याख्यानम् ॥ १५७ ॥ अधुना शुद्धिः, निर्मलीकरणं तचव्दस्याष्टमः पर्यायः । सापि द्विधा - प्रशस्ता ज्ञानादेः, अप्रशस्ता अशुद्धस्य सतः क्रोधादेर्वैमस्याधानं स्पष्टतापादनमिति । शुद्ध वस्त्रागदयोर्दृष्टांतः श्रेणिकेन मयुग्मं चालनाय समर्पितं । कौमुदीमहे तद्भार्याघ्ययो रजकेन परिधापितं । कौमुद्यां नृपेण स्वक्षौमयुगलं वीक्ष्या निज्ञानाय तांबूलेनासिकं, रजकेन तघस्त्रं क्षारादिनिः शोधितं प्रातरानीय दत्तं । नृपेण पृष्टः, क्षालको यथाजातमब्रवीत् राज्ञा सत्कृतः, इति प्रव्यशुद्धिः । एवं साधुश्राद्धानां जातातिचारस्य तत्कालालोचने शुद्धिः, सप्तमांगोतसुरदेवचुल शतकवत् - सुरदेवश्राघो वाराणसी निवासी पौषधशालायां स्थितः । तं प्रति देवतयोक्तं- 'पोमश रोगातंकान् नवदेहे युगपन्नयामि, यदि धर्म न त्यजसि । इति वचनमुपश्रुत्याच खितप्रतिज्ञः पुनः श्रीवीरपार्श्वे आ For Private & Personal Use Only स्तंभ० ११ ॥१२७॥ www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy