SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ *ॐ** * का गंधारतः श्राहूताः सं–१६३० ज्येष्ठबद्दखत्रयोदशीदिने गुरवस्तत्र संप्राप्ताः । श्रीसाहिना समं मिलिताः, * साहिना सादरं पृष्टः सूरिस्तथा धर्मोपदेशं ददौ यथा आगरागतोऽजमेरपुरं यावदध्वनि प्रतिकोशं| & कूपिकोपेतमनारादीन् विधाय स्वकीयाखेटकलाकुशलताप्रकटनकृते प्रतिमनारं शतशो हरिणविषाणारो-18 पणविधानादिना प्राग हिंसाकरणरतिरपि स जूपो दयामतिः संजातः । ततः श्रीसाहिरवदत्-“यत्रीमंतो मया दर्शनोत्कंठितेन दूरदेशादाकारिताः । अस्मदीयं च न किमपि गृह्यते, तेनास्मत्मकाशालीम-3 निरुचितं याच्य” । ततो विचार्य सूरिभिस्तदीयान्वितदेशेषु पयूंपणापर्वसत्काष्टाहिकायाममारिप्रवर्त्तनं । बंदिजनमोचनं चायाचि । तद्गुणचमत्कृतमनसा श्रीसाहिनास्मदीयान्यपि चत्वारि दिनानि समधिकानि जवंतु' इति कथयित्वा स्ववशीकृतदेशेषु श्रावणबहुतदशमीतः प्रारज्य लाप्रपदशुक्लपष्ठी यावदमारिप्रवर्त्त नाय घादशदिनामारिसत्कानि कांचनरत्नांचितानि स्वनामांकितानि पट्फुरमानानि त्वरितमेव गुरूणां । है समर्पितानि । प्रथमं श्रीगुर्जरदेशीयं, दितीयं मालवदेशमत्कं, तृतीयमजमेरदेशीयं, चतुर्ये दिल्लीफत्तेपुर सत्कं, पंचमं लाहुरमुखतानसत्कं, श्रीगुरुपाचे रक्षणाय पष्ठं पंचदेशसंबंधिमाधारणं चेति । तेन तत्तद्देशे || प्वमारिपटहो विस्तृतः, तथा श्रीगुरूणां पार्थामुत्थाय तदेवानेकगव्यूनिमिते मावरनाम्नि महासरसि गत्वा-2 साधुसमदं स्वहस्तेन नानाजातीयानां देशांतरीयजनप्रानृतीकृतानां पक्षिण मोचनं चके, तथा कारागारस्थबहुजनानां बंधनन्जनमपि कारितं । ततः श्रीसूरिणा साहिप्रार्थनया श्रीजंवृदीवपन्नत्तिवृत्तिविधा * *** * Jain Education International 2010 * For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy