SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ उपत्यप्रा. हिनचतुःशताष्टमितपड्योपमानि ( २४९५०७), एकपट्योपमस्य नव जागाः क्रियते, तन्मध्यगताश्चत्वारो संज्ञ. १० जागा ग्राह्याः। यतः॥१०॥ “खस्कयुगसहस्सपणचत्त, चल सया अझ चेव पलियाई। किंचूणा चउन्नागा, सुराजबंधो गूसासे ॥१॥"IEl ___समस्तनमस्काराष्टश्वासोवासमध्ये एकोनविंशतिलक्षत्रिषष्टिसहस्रविशतसप्तषष्ठीमितपक्ष्योपमानि | १६३२६७ ताति सुरायूंषि बध्यते । तथैकोद्योतकरश्वासोबास २५ मध्ये ६१ सह ३५ सहस्रधिश-४ तोपरि दशेति संख्यया पट्यानि, देवलोकेषु येषां देवानामायुरेतावत्पट्यमितं स्यात् तत्रोत्पद्यते। | तथा पर्युषणापर्वणि चैत्यपरिपाटी कार्या, चैत्यार्चादिनिः शासनोन्नतिर्विधेया । यौकदा वज्रस्वामी निक्षे प्रसृते संघ पटे संस्थाप्य सुजिहां पुरीं नीतवान् । तत्र वौचनृपेण जिनचैत्येषु पुष्पनिषेधः कृतः। तदनु पयूषणायां श्राद्धर्विज्ञप्तः स व्योमविद्यया माहेश्वरीपुर्या पितृभित्रमारामिकं पुष्पप्रगुणीकरणार्थ-IX मादिश्य स्वयं हिमवदनौ श्रीदेवीगृहे गतः । ततश्च निया दत्तं महाप- हुताशनवनाविंशतिलहपु. प्पाणि च खात्वा गॅलकामरविकुर्वितविमानस्थः समहोत्सवमागत्य श्रीजनशासनं प्राजावयत्, नृपमपि श्रावकं चक्रे इति। तथाऽष्टाहिकपर्वसु श्रमारिप्रवर्त्तनं कार्य । श्रीकुमारनृपसंप्रतिनृपादिजिरिव संप्रतिकासेऽपि श्रीहीर- १०॥ गुरूपदेशादकब्बरसाहिना स्वकीयाखिलदेशेषु पाएमासिकामारिप्रवर्त्तनं कृतं । तथाहि समासतःएकदा स्वप्रधानादिन्यो हीरसूरेवर्णनं श्रुत्वा श्रीअकबरेण स्वनामांकितफुरमानं प्रेष्यातिबहुमानेन Jain Education International 2010_05 For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy