________________
उपत्यप्रा.
हिनचतुःशताष्टमितपड्योपमानि ( २४९५०७), एकपट्योपमस्य नव जागाः क्रियते, तन्मध्यगताश्चत्वारो संज्ञ. १०
जागा ग्राह्याः। यतः॥१०॥ “खस्कयुगसहस्सपणचत्त, चल सया अझ चेव पलियाई। किंचूणा चउन्नागा, सुराजबंधो गूसासे ॥१॥"IEl
___समस्तनमस्काराष्टश्वासोवासमध्ये एकोनविंशतिलक्षत्रिषष्टिसहस्रविशतसप्तषष्ठीमितपक्ष्योपमानि | १६३२६७ ताति सुरायूंषि बध्यते । तथैकोद्योतकरश्वासोबास २५ मध्ये ६१ सह ३५ सहस्रधिश-४ तोपरि दशेति संख्यया पट्यानि, देवलोकेषु येषां देवानामायुरेतावत्पट्यमितं स्यात् तत्रोत्पद्यते। | तथा पर्युषणापर्वणि चैत्यपरिपाटी कार्या, चैत्यार्चादिनिः शासनोन्नतिर्विधेया । यौकदा वज्रस्वामी
निक्षे प्रसृते संघ पटे संस्थाप्य सुजिहां पुरीं नीतवान् । तत्र वौचनृपेण जिनचैत्येषु पुष्पनिषेधः कृतः। तदनु पयूषणायां श्राद्धर्विज्ञप्तः स व्योमविद्यया माहेश्वरीपुर्या पितृभित्रमारामिकं पुष्पप्रगुणीकरणार्थ-IX मादिश्य स्वयं हिमवदनौ श्रीदेवीगृहे गतः । ततश्च निया दत्तं महाप- हुताशनवनाविंशतिलहपु. प्पाणि च खात्वा गॅलकामरविकुर्वितविमानस्थः समहोत्सवमागत्य श्रीजनशासनं प्राजावयत्, नृपमपि श्रावकं चक्रे इति।
तथाऽष्टाहिकपर्वसु श्रमारिप्रवर्त्तनं कार्य । श्रीकुमारनृपसंप्रतिनृपादिजिरिव संप्रतिकासेऽपि श्रीहीर- १०॥ गुरूपदेशादकब्बरसाहिना स्वकीयाखिलदेशेषु पाएमासिकामारिप्रवर्त्तनं कृतं । तथाहि समासतःएकदा स्वप्रधानादिन्यो हीरसूरेवर्णनं श्रुत्वा श्रीअकबरेण स्वनामांकितफुरमानं प्रेष्यातिबहुमानेन
Jain Education International 2010_05
For Private & Personal use only
www.jainelibrary.org