SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ | लक्ष्मणार्या कदाचिञ्चटकयुग्मसुरतं वीदय दध्यौ-"अर्हता किमेतन्नानुमतं ? श्रवेदोऽसौ वा न वेत्ति ? 8 सवेदःखं” इत्यादि । क्षणांतरे जातपश्चात्तापया तया ध्यात-कथमालोचयिष्यामि ?' इति प्रोद्भतत्र-18 |पापि 'सशट्यत्वे सर्वथा न शुद्धिः' इत्यालोचितुं स्वं प्रोत्साह्य यावद्याति, तावदचिंतिते कंटके लग्ने|पशकुनेन लुब्धा य ईदृग् ायति, तस्य किं प्रायश्चित्तं ?' इति परव्यपदेशेन पंचाशवर्षी तीव्र तपस्तेपे । उक्तं च|"उमदसमध्वाखसेहि, निविगइएहिं दसवरिसेहिं । तहय खवणेहिं बुन्नि दोचेव य जुक्रिएहिं च ॥१॥ मासखमणेहिं सोलस, वीसं वासाई अंविलेहिं च । बरकमणा अजा एवं, कुणइ तवं वरिसपन्नासं ॥२॥ | एवं सक्रियऽस्तपोविधानेऽपि सा न शुधा । प्रत्युतार्त्तध्यानान्मृता । दास्याद्यसंख्यजवेष्वनुभूततीव्रतरमुःखा श्रीपद्मनाजतीर्थकृतीर्थे सेत्स्यति । तमुक्तं “ससलो जवि कसुगं, घोरं वीरं तवं चरे । दिवं वाससहस्सं तु, तऊ तं तस्स निष्फलं ॥१॥” | | इति। तथा वार्षिकप्रतिक्रमणेऽष्टोत्तरसहनश्वासोबासमितः कायोत्सर्गो शेयः। प्रतिचतुर्विंशतिस्तवं-12 'चंदेसु निम्मलयरा' इति यावता पंचविंशतिश्वासोबासा गण्याः, ४० लोगस्सध्यानैकनमस्काराधिके १00018 र पयसमा ऊसासा इत्यत्र ज्ञेयं । चातुर्मासिकप्रतिक्रमणे ५०० श्वासोवासाः, पाक्षिकप्रतिक्रमणे ३०० श्वासो-14 बासाः । अत्रैकैकश्वासोबासमध्ये कियत्परिमितं देवायुर्वध्नाति ? तमुच्यते-"विक्षपञ्चचत्वारिंशत्स Jain Education International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy