________________
उपदेशप्रा.
113 0011
Jain Education International 201
|यकवाचक श्री शांतिचंद्राः स्वपरशास्त्रज्ञाः पश्चिमाधीशवरुणसुरदत्तवरास्तत्र धर्मश्रावणार्थं निहिताः । तैः | स्वोपज्ञकृपारसकोशाख्यशास्त्र जलेन सिक्ता सती श्री माहेर्हृदये कृपालता वृद्धिमती बज्जूव ।
दासाः पुरः श्रामलकप्रमाणे घे मुक्ताफले केनचिदिन्येन प्रानृतीकृते । तं सन्मान्य स्वकोशाधिपं वालव्यजनकारकं १२ हजारिमनसवं विज्रतं च तं प्रति ते मुक्ताफले रक्षणाय प्रदत्ते । सोऽपि स्वगृहे । गत्वा जार्यायै ददौ । मापि स्नानोत्सुका स्ववस्त्रे वध्ध्वा स्नानं चकार । तदनु सुरत्रासत्के ते ज्ञात्वा स्वेष्टस्थले मुमोच । क्रमादामयार्दिता सा पंचत्वं प्राप । श्रन्यदा नृपेण ते मार्गिते, स स्माह - 'हे स्वामिन् । मद्गृहात्समानयामि' । ततस्तेन स्वमंदिरं सर्वत्रान्येपितं परं कापि ते अप्राप्य चिंतार्दितो निस्तेजा व्यावृन्यायाति नृपाच्यर्णे, तदांतराने पुण्योदयेन वाचकेंद्रा मिलिताः । तैश्चिंतास्वरूपं पृष्टं । जीवितमुक्तस्पृ| हेण तेन यथाजातं विज्ञतं, तदा ते प्रादुः - 'त्वया गृहे गत्वा पूर्वं यत्र यस्यै दत्ते, तत्रैव तस्याः समीपे | मार्गी ये फले । सोऽपि गृहे गतः । तथैव स्नानोद्यतां तां वीक्ष्य ते मार्गिते, तयापि स्वशाटिकांचलग्रंथीमुन्मुषय दत्ते । सोपि प्राप्ताश्चर्यः साहिपार्श्वे समेतस्तत्पुरस्ते संस्थाप्य नूयश्चामरविंजनोद्यतोऽनूत्, परं तदाश्चर्यमग्नो नूयोभूयः स्तिमितजरुत्वं प्राप्नोति । तदा साहिना पृष्टः - ' किमद्य चित्रलिखित इव त्वं जवसि १' इति निर्बंधेन पृष्टः सर्व ज्ञातं स्माह । तदा साहिनोदितं - ' किमत्र चित्रं, स तु द्वितीयो विश्वेशोऽस्ति' । अथ प्रगे धर्मभावणार्थं सजामध्ये वाचकेंद्र: कांचनपादपीठोपरि समेत्य स्थितः । ततो नूपः | प्रणम्येति व्यजिङ्गपत् - 'हे पूज्य ! किमप्याश्चर्यमस्माकं दर्शय' । सोऽप्याह - 'कहये गुलाबपुष्पारामे
For Private & Personal Use Only
स्तंज. १०
॥१०८॥
www.jainelibrary.org