SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ उ०१९ Jain Education International त्वया गंतव्यं । प्रगे साहिस्तत्र गतः, वाचकेोऽपि तत्रागात् । धौ परस्परं धर्मगोष्ठीं तनुतः, तावत्साहिनोबतगरवो जातः, सहसा तदाकर्ण्य चकितः स्वसेवकान् पप्रठ - 'अस्मदाज्ञां विना कस्यापि ढक्कारवो द्वादशगव्यूतिमध्ये न जायते, पश्यत यूर्य' । ततस्ते विलोक्य साधिपं प्राहुः - 'हे साधिप ! युष्मत्पिता डुमायुः स सचमूस्तव मिलनाय समेति' इति कथनानंतर मेव समेत्य पुत्रं परिरन्य च स्थितः सर्वेषामकबरसैनिकानां मेवामिष्टान्ननृतरजतपात्राणि ददौ । साहिं प्रति महत्सन्मानं दत्वा यथागतस्तथा ययौ, क्षणेनादृश्योऽनूच्च । साहिः साश्चर्यं दध्यौ — 'नेदं तांत्रिकं, यतोऽस्मदादिसमर्पितवस्तुनीमानि प्रत्यक्षं दृश्यंते, छातोनूनमिदं चेष्टितं गुरुणा निर्मितं । ततो गुरवे नत्वा स्तुतिं चकार । श्रथैकदा साहिरटक| देशेशजयनार्थ ३२ क्रोशमितप्रयाणमकरोत् । तदा साहिना स्वनृत्येन समागतजनान्वेषं नामग्राहपूर्व कारितं तन्मध्ये वाचक चंद्रस्यापि नाम श्रुत्वा दध्यौ 'अहो वाहनोपानदादि विनाऽमी महद्दुःखं प्राप्ता श्रविष्यन् । ततस्तदाकारणाय स्वोपजीविनः प्राहिणोत् । ते तं प्रादुः - ' त्वां साहिराकारयति' । तदा वाचकेंद्रावस्थेदृशी जातास्ति - सोफयुक्त चरणत्वात्पदमात्रमप्यग्रे चलनाक्षमाः, टौप्परक स्थितप्रासुकजखेन विस्त्रांचलमात्र कृत्य स्वोरसि स्थापितमस्ति छौ शिष्यौ वैयावृत्यं कुरुतः । ततः सेवकैरेतत्स्वरूपं सर्व नृपाय निवेदितं । तदा सादिः सुखासनं प्रेषयत्, तदा स एकां काष्ठवलिकामानाय्य तदुपर्यारुरोह, स्वशिष्यों काष्ठप्रांतौ स्कंधे न्यस्य चलितौ । साहिस्तथावस्थं तमागचंतं वीक्ष्य दध्यौ - 'श्रहो गुरुवाक्य - जक्ता धन्या इमे ये मदनुयायिनः संति, अन्यथा मदन्यर्णे न काप्येषां प्राप्तिः, श्रहो क्षमाश्रमणानां For Private & Personal Use Only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy