SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ उपदेशमा.साक्षमा' । ततःसाहिर निमुखीय तत्पादयुग्मं चाया पस्पर्श प्रोवाच च-'स्वामिन् ! श्रतःपरं मत्कृते मह- संज.१० त्प्रयाणं युष्मानिन विधेयं, शनैः शनैः पश्चात्समेतव्यं' । ततः क्रमेण साहिरटकदेशाधिपपुरं परिवेष्य || ॥१०॥ स्थितः, पादश वर्षाणि जातानि, परं तपो न स्वायत्तोऽजूत् । एकदा साहिपुरो म्लेला अन्ये च पाहुः४|'त्वं प्रत्यहं कापुरुषश्वेतपटसंगं करोषि, तेनायं मुग्गो उमेहोऽनुमीयते' । तवृत्तं नूपेन तस्मै वाचकेंजाय। ज्ञापितं । गुरुः प्राह–'यदिवसे मुर्गग्रहणेला तव स्यात् , तत्समये गृह्यते, परं त्वत्सैन्यं सर्व स्कंधावारेऽ-18 वस्थाप्यं, आवां घावेव बजावः, परं पुरांतर्बहिश्च कस्यापि केनापि हिंसा न विधेया' । ततः पटहोद्घोपाषेण हिंसां सर्वत्र निवार्य प्रनाते धावेव मुर्गसमीपमीयतुः । सर्वे निंदका ऊचुः-'सौ कापुरुषोऽकबरं || शत्रुहस्ते समर्पयिष्यति' । ततो वाचकेनैकया फूत्कृत्या सर्ववप्रखातिका रजःपूर्णीकृता, पितीयया शत्रुसैन्यं स्तनितं, तृतीयया च गोपुराणि फुत्रिका श्व स्फुटितानि । ततः साहिः सोत्साहं साश्चर्य च पुरे स्वाझामखमां चकारेति । 'हे पूज्य ! मम किंचिदनुग्रहं विधाय समादिश' तदा वाचकेंप्रेण १५ कोटी व्यस्थानकं राज्ञः प्रतिवर्ष जीजीयाकरमोचनं याचितं, सपादसेरचटकजिह्वालक्षणं त्वया न कार्य, सुवर्णटंकैक-14 शत्रुजयकरमोचनं याचितं, पाएमासिकामारिप्रवर्त्तनं च, तथा हि-श्रीमत्साहिजन्मसंबंधिमासः, श्रीपयूष-12 Aणापर्वसत्कानि १५ दिनानि, सर्वे रविवाराः, सर्वसंक्रांतितिथयः, नवरोजसत्को मासः, सर्वे श्दवासराः, ॥१०॥ | सर्वे मिहरवासराः, सोफियानवासराश्चेति पाएमासिकामारिसत्कं फुरमानं' इत्यादिफुरमानानि च श्रीसाहिपाश्चात्समानीय श्रीगुरूणां प्रातृतीकृतानि वाचणेति । JainEducation International 2010-05 For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy