SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ अष्टाहिकापर्वसु शासनोन्नति, नानाविधां धर्मविवृधिहेतवे । पूर्वोक्तयुक्त्या विदधातु लावुकः, सौजाग्यखदम्यादिसुप्रेमसस्पृहः ॥१॥ ॥ इत्यन्ददिनपरिमितहितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थस्य वृत्ती दशमस्तंने सप्तचत्वारिंशउत्तरशततमं व्याख्यानम् ॥ १४ ॥ ॥ अष्टचत्वारिंशउत्तरशततमं व्याख्यानम् ॥ १४ ॥ अआष्टाहिकपराधकैवर्षकृत्यानि विधेयानीत्याहसंघार्चादिसुकृत्यानि, प्रतिवर्ष विवेकिना । यथाविधि विधेयानि, ह्येकादशमितानि च ॥१॥ स्पष्टः । नवरमेकादशसुकृत्यानि पूर्वसूरिप्रणीतगाथान्यां प्रदर्श्यते“पश्वरिसं संघच्चणं, साहम्मिश्रजत्ति जत्ततिगं । जिणगिहिएन्हवणं, जिणधणहि श्र महपूा ॥१॥ धम्मजागरित्रा सुश्रपूश्रा, उजावणं तह तित्थपनावणा । (गुरुजोगे वालोयण कुणंताणं तवे ) सोहि" ॥२॥ व्याख्या-प्रतिवर्ष वर्षे वर्षे जघन्यतोऽप्येकैकवारं संघार्चनं, प्रतिवर्ष श्रीसंघपूजा-तत्र साध्वीसा-| धुल्यो निर्दोषाहारपुस्तकादिकं दत्ते, श्राविकाशाचेन्यो यथाशक्ति सनक्तिपरिधापनादिकं विधत्ते ।। संघाचो त्रिविधा-उत्कृष्टा मध्यमा जघन्या च, सर्वदर्शनसर्वसंघपरिधापने उत्कृष्टा, सूत्रमात्रादिना www.tainelibrary.org. Jain Education International 2010 l For Private & Personal Use Only
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy