________________
अष्टाहिकापर्वसु शासनोन्नति, नानाविधां धर्मविवृधिहेतवे । पूर्वोक्तयुक्त्या विदधातु लावुकः, सौजाग्यखदम्यादिसुप्रेमसस्पृहः ॥१॥ ॥ इत्यन्ददिनपरिमितहितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थस्य वृत्ती
दशमस्तंने सप्तचत्वारिंशउत्तरशततमं व्याख्यानम् ॥ १४ ॥
॥ अष्टचत्वारिंशउत्तरशततमं व्याख्यानम् ॥ १४ ॥ अआष्टाहिकपराधकैवर्षकृत्यानि विधेयानीत्याहसंघार्चादिसुकृत्यानि, प्रतिवर्ष विवेकिना । यथाविधि विधेयानि, ह्येकादशमितानि च ॥१॥ स्पष्टः । नवरमेकादशसुकृत्यानि पूर्वसूरिप्रणीतगाथान्यां प्रदर्श्यते“पश्वरिसं संघच्चणं, साहम्मिश्रजत्ति जत्ततिगं । जिणगिहिएन्हवणं, जिणधणहि श्र महपूा ॥१॥
धम्मजागरित्रा सुश्रपूश्रा, उजावणं तह तित्थपनावणा ।
(गुरुजोगे वालोयण कुणंताणं तवे ) सोहि" ॥२॥ व्याख्या-प्रतिवर्ष वर्षे वर्षे जघन्यतोऽप्येकैकवारं संघार्चनं, प्रतिवर्ष श्रीसंघपूजा-तत्र साध्वीसा-| धुल्यो निर्दोषाहारपुस्तकादिकं दत्ते, श्राविकाशाचेन्यो यथाशक्ति सनक्तिपरिधापनादिकं विधत्ते ।। संघाचो त्रिविधा-उत्कृष्टा मध्यमा जघन्या च, सर्वदर्शनसर्वसंघपरिधापने उत्कृष्टा, सूत्रमात्रादिना
www.tainelibrary.org.
Jain Education International 2010
l
For Private & Personal Use Only