SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ अपना जघन्या, शेषा मध्यमा। तत्राधिकं व्ययितुमशक्तो गुरुन्यः सूत्रमुखवस्त्रादिकं, त्रिश्राविकानाघेन्यः संज.१० "I पूगादिकं च दत्त्वा प्रतिवर्ष संघार्चाकृत्यं जक्या सत्यापयति, निःस्वस्य तावदपि महाफलदं पुणिया-|| ॥११॥ श्रावस्येव । यतः "संपत्तौ नियमः शक्ती, सहनं यौवने व्रतम् । दारिद्ये दानमप्यपं, महासानाय जायते" ॥१॥ इति साधर्मिकाणां निमंत्रणं विशिष्टाशनवसनादिदानं,ापन्निमग्नानां स्वधनव्ययेनाप्युझरणं । उक्तं च-13 "न कयं दीणुधरणं, न कयं साहम्मिाण वनखं । हिश्रयंमि वीयराजे, न धारि हारि जम्मो” ॥१॥ श्राविकास्वपि वात्सत्यं श्रावकवदन्यूनाधिक विस्तार्य, ता अपि रत्नत्रयीवत्यः सुशीलाः सधवा 2 विधवाः साधर्मिकत्वेन ध्येयाः। अत्र शिष्यप्रश्नः-स्वामिन् ! स्त्रियो खोके लोकोत्तरे च दोषान्विताः प्रसिधा यतः"अनृतं साहसं माया, मुर्खत्वमतिलोजता । अशोचं निर्दयत्वं च, स्त्रीणां दोषाः स्वजावजाः" ॥१॥ सुकुमासिकासुरीकांताकपिसाऽजयानूपुरपंमितानागश्रीप्रमुखा श्रवदाताः स्वयमन्यूह्याः । श्रागमेऽपि"श्रणंताजे पावरासी, जया उदयमागया । तया इत्थित्तणं पत्तं, सम्मं जाणाहि गोयमा" ॥१॥ | अत्र रजार्यादय उदंताः, सर्वत्र तासां निंदा दृश्यते । अतस्तासु दानसन्मानवात्सहयं कथं युक्तं ? गुरुराह-'नायमेकांतः, यनिता एव दोषबहुलाः, पुरुषा अपि केचित् । अखाइरागेम्सदृशा महारा- ॥११०॥ शया नास्तिका देवगुरूवंचकाश्च नूयांसोऽपि दृश्यते, एवं स्त्रीणामपि कासांचिद्दोषबहुलत्वमुपलभ्यते, Jain Education International 2013 For Private & Personal Use Only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy