________________
तथापि कासांचिद्गुणबहुखत्वमप्यस्ति । अत्र सुखसारेवतीकलावतीमदनरेखादयः श्राविकाः श्रीतीर्थनाङ्गुरप्यनेकधा स्तुताः । अतस्तासां जननीनामिव लगिनीनामिव स्वपुत्रीणामिव वात्सध्यं युक्तियुक्तमेवे. त्यवं' । १-२। तथा प्रतिवर्ष जघन्यतोऽप्येकैकयात्रा कार्या, ( एवं च ) यात्रात्रिकं, यतः"अष्टाहिकानिधा चैका, रथयात्रा तथाऽपरा । तृतीया तीर्थयात्रा चे-त्याहुर्यात्रास्त्रिधा बुधाः" ॥१॥
अष्टाहिकासु सर्वचैत्यपूजादिमहामहो विधेयः । रथयात्रा तु कुमारपालेनैवं कृता । यतःचित्तस्स अमिदिणे, चनत्य पहरे महाविनईए । सहरिसमिखंत नायर,-जणकयमंगलजयसद्दो ॥१॥ | | सोवन्नजिणवररहो, नीहरंत चवंतसुरगिरिसमाणो । कणगोरुदंमधयउत्त-चमरराहिं दिप्पंतो ॥२॥ पहविन विलित्त कुसुमेहिं, पूचं तत्थ पासजिणपमिमं । कुमरविहारसुवारे, महयणो उवा रिद्धीए ॥३॥ तूररवनरिअनुवणो, सरसनचंतचारुतरुणिगणो । सामंतमंतिसहिङ, वच्च निवमंदिरंमि रहो ॥४॥ राया रहत्यपमिमं, पट्टसुश्रकणयजूसणाहिं । सयमेव अञ्चिलं कारवे विविहाई नट्टाई ॥५॥ तत्य गमिऊण रयणिं, नीहरि सीहबारबाहिमि । गइ एवं चित्र धय, तमवंमि परममवंमि रहो ॥६॥ तत्थ पहाए राया, रहजिणपमिमा विरलं पूवं । चनविहसंघसमवं, सयमेवारत्तिरं कुण॥७॥ | तत्तो नयरंमि रहो, परिसक्का कुंजरेहिं जुत्तेहिं । गणेगणे पफर्ममवेसु विरलेसु दिघ्तो ॥७॥
इत्यादि । अथ तीर्थानि-श्रीशत्रुजयरैवतादीनि, तथा तीर्थकृतन्मदीक्षाज्ञाननिर्वाणविहारजूमयोऽपि प्रजूतनव्यसत्त्वशुजनावसंपादकत्वेन नवोदधितारणातीर्थानि कथ्यंते, तेषु दर्शनादिविशुवर्ष विधि
Jain Education International 2010
For Private & Personal use only
www.jainelibrary.org