SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ स्तन.१० उपदेशप्रा यद्यात्राकरणं । यथा श्रीसियसेनार्कप्रतिबोधितविक्रमार्कस्य श्रीशत्रुजययात्रासंघे एकोनसप्तत्यधिकशत || सौवर्णदेवालयाः, पंचशतीदंतचंदनादिमयाः, श्रीसिद्धसेनाद्याः पंचसहस्रसूरयः, धतुर्दश जूपा मुकुटबघाः, || सप्ततिखक्षाणि श्राझकुटुंबानि, एका कोटिर्दश खक्षाणि नवसहस्री च शकटानि, अष्टादशलक्षाणि तुरं-13 गमाः, षट्सप्ततिशतानि गजाः, एवं करजवृषनाद्यपि ज्ञेयं । श्रीकुमारपासस्य स्वर्णरत्नादिमयाश्चतुस्सप्तत्य-15 |धिकाष्टादशशतदेवालयाः, बाजूसंघपतेस्तु सप्तशतानि, तद्यात्रायां पादशकोटिस्वर्णव्ययः, साधुपेथम-| स्यैकादशरूपटंकलक्षव्ययस्तीर्थदर्शने संघे च देवमंदिराणि विपंचाशत् मनुष्याश्चसप्तलक्षाः, मंत्रिवस्तुपाखस्य सार्खा घादशयात्राः प्रसिधाः इति । ३। I तथा चैत्ये स्नात्रमहोऽपि विस्तारेण सर्वपर्वसु कर्तुमशक्तेनापि प्रतिवर्षमेकैकः कार्यः । श्रूयते हिसाधुपेयमेन श्रीरैवतस्नात्रमहामहे षट्पंचाशद्घटीस्वर्णेप्रमाला परिदधे । श्रीशत्रुजयरैवतयोश्चैक एव 8 कांचनमयो ध्वजः प्रददे, तत्सुतेन साधु कांफणेन तु सुकूलमयः इति । । । तया देवत्रव्यवृक्ष्यर्थ प्रतिवर्ष माखोघटनं कार्य, तत्र चैंजी श्रन्या वा माला ग्राह्या । श्रीरैवते श्रीश्वेतांबरदिगंबरसंघयोस्तीर्थवि-| वादे सति 'य इंप्रमालां परिधत्ते तस्येदं तीर्थ' इति वृक्षोक्तौ साधुपेयमेन षट्पंचाशद्धटीस्वर्णेनेमाला || परिदधे, चतुर्धटीस्वर्ण मार्गणेभ्यो ददे तीर्थ च स्वीचक्रे, इत्यादिशुजविधिना देवस्ववृद्धिः कार्या इति ।। 8 तथा प्रतिवर्ष पर्वसु चैत्ये महापूजा विधेयेति । ६। तथा रात्रिजागरणं तीर्थदर्शने कट्याएकदिनेषु गुरु-| दिशानिर्वाणादौ च कार्य श्रीवीतरागगुणगीतनृत्यादिमहैरिति । ७। तथा श्रुतज्ञानजक्तिः प्रत्यहं कर्तुमशक्तेन | ॐॐॐॐॐॐॐ Jain Education International 2010_05 For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy