SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ Jain Education International 2010 प्रतिवर्ष प्रतिमासं च कार्या इति । । तथा नवपद सिद्धचक्रैकादशी पंचमी रोहिणी ज्ञानदर्शनचारित्रादि| विविधतपः संबंधिषूद्यापनेषु जघन्यतोऽपि एकैकमुद्यापनं वर्षे वर्षे यथाविधि कार्यं । यतः - “उद्यापनं यत्तपसः समर्थने, तचैत्यमौली कलशाधिरोपणम् । फलोपरोपोऽक्षयपात्रमस्तके, तांबूसदानं कृतजोजनोपरि " ॥ १ ॥ सर्वत्र शुक्लपचम्यादिविर्धितपसामपि तत्तदुपवासादिसंख्यानाणक वर्त्तुलिकानाखी के रमोदका दिनानाविधवस्तुढौकनादिना यथाश्रुतसंप्रदायमुद्यापनानि विधेयानीति ॥ ए ॥ तथा तीर्थप्रज्ञावनानिमित्तं श्री गुरुप्रवेशोत्सवप्रनावनादि जघन्यतोऽपि प्रतिवर्षमेकैकवारं कार्य, तत्र श्री गुरुप्रवेशोत्सवः सर्वागी एप्रौढामंबर चतुर्विधश्री संघसं मुखगमनेन श्री गुर्वादिसंघसत्कारादिना च यथाशक्ति कार्यः । श्रीवीरवंदनमहोत्सवे श्री श्रपपातिकसूत्र वर्णितकौशिकनृपवत्, प्रदेशिनूपवत्, उदायि झापवत् दशार्णन महीनाथवा विधेयः । तथा साधुपेथमेन श्रीधर्मघोषसूरीणां प्रवेशोत्सवे दिसत - ( 29 ) सहस्रटंकव्ययश्चक्रे । ननु संविग्नसाधूनां प्रवेशोत्सवोऽनुचितः इति न वाच्यं यतो व्यवहारजाष्ये प्रतिमाधिकारे "रिश्रा नाम निगो, दरिसणं सन्निसादुमप्पाहे । दंमिश्र जोईसाई, सावगसंघो वसक्कारं " ॥ १ ॥ रितायां समाप्तप्रतिमायामुत्मावस्येन मंत्युद्धामा जिक्षवः, तेषां नियोगो व्यापारो यत्र स उद For Private & Personal Use Only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy