SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. ॥११३॥ Jain Education International 201 भ्रामक नियोगो ग्रामः, तत्रागत्य स्वात्मानं दर्शयति ततः संयतः संज्ञिनं वा श्राविकां वा संदेशयतियथा समापिता मया प्रतिमा ततोऽहमागतः । ततो दंगिको राजा जोजिको ग्रामाध्यक्षश्च तदभावे श्रावकवर्गः संघश्च सत्कारं प्रवेशोत्सवादिकं करोति, शासनोन्नतेस्तीर्थकृत्त्वादिफलत्वात् । १० । तथा गुरुयोगे जघन्यतोऽपि प्रतिवर्षमालोचना गुरुज्य श्रादेया । यतः "जंबूद्दीवे जइ ढुका, वालुया ते चेत्र हुंति रथपाई। दिति सत्तखित्ते, न बुट्टए दिवसपठित्तं” ॥ १ ॥ "जंबूदीवे जे हुंति, पद्यया ते चेव इंति देमस्स । दिति सत्तखित्ते, न बुट्टए दिवसपचित्तं” ॥ २ ॥ आलोचनां विना बहुवासरोपार्जितपापहानिः कथं स्यात् ? विधिवदालोच्य गुरुदत्तं प्रायश्चित्तं विधत्ते, तदा तद्भवेऽपि शुध्यति, कथमन्यथा दृढप्रहारिप्रमुखाणां तद्भवेऽपि सिद्धिरिति । ११ । कृत्यान्यमूनि प्रतिवत्सरं मुदा, श्राद्धा वितन्वंति विवेकसंनृताः । तत्पुण्यपुष्ट्या कृतिनः कृतार्थिनः सिद्धिं वनंते प्रनुधर्मकर्मठाः ॥ १ ॥ ॥ इत्यब्ददिनपरिमितहितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थस्य श्रष्टचत्वारिंशत्तरशततमं व्याख्यानम् ॥ १४८ ॥ वृत्तौ दशमस्तं १ श्रावकम् . 04 For Private & Personal Use Only तंज. १० ॥११३॥ www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy