Book Title: Swatantravachanamrutam
Author(s): Kanaksen Acharya, Suvidhisagar Maharaj
Publisher: Bharatkumar Indarchand Papdiwal
View full book text
________________
- AZERS ACEIRO ALLERO ARGAN ME304 «ROGER «86650€ +4050W BESZA 9050W «8505A-DESIRE
स्वतन्त्रकानामृतम
६
दोषापत्तेश्च । सिद्धे हि माहात्म्यविशेषे तस्यादृश्यशरीरत्वं प्रत्येतव्यम् । तत्सिद्धौ च माहात्म्यविशेषसिद्धिरिति । द्वैतीयिकस्तु प्रकारों न सञ्चरत्येव विचारगोचरे, संशयानिवृत्तेः । किं तस्या - सत्त्वाददृश्यशरीरत्वं वान्ध्येयादिवत् किं वास्मदाद्यदृष्टवैगुण्यात् पिशाञ्चवदिति निश्चयाभावात् ।
अशरीरश्वेत् तदा दृष्टान्तदाष्टन्तिकयोर्वैषम्यम् । घटादयो हि कार्यरूपाः सशरीरकर्तृका दृष्टाः । अशरीरस्य घ सतस्तस्य कार्यप्रवृतौ कुतः सामर्थ्यम् ? आकाशादिवत् । तस्मात् सशरीराशरीरलक्षणे पक्षद्वयेऽपि कार्यत्व हेतोर्व्याप्यसिद्धिः ।
तत्रैकत्वचर्चस्तावत् । बहूनामेककार्यकरणे वैमत्य सम्भावना इति नायमेकान्तः । अनेक कीटिकाशत निष्पाद्यत्वेऽपि शक्रमूर्ध्वः, अनेकशिल्पिकल्पितत्वे ऽपि प्रासादादीनां, नै कसरघानिर्वतितत्वेऽपि मधुच्छत्रादीनां चैकरूपताया अविगानेनोपलम्भात् । अथैतेष्वप्येक एवेश्वरः कर्तति बूषे । एवं चेद् भवता भवानीपतिं प्रति निष्प्रतिमा वासना, तर्हि कुविन्दकुम्भकारादितिरस्कारेण पटघटादीनामपि कर्ता स एक किं न कल्प्यते । अथ तेषां प्रत्यक्षसिद्धं कर्तृत्वं कथमपल्होतु शक्यम् । तर्हि कीटिकादिभिः किं तव विराद्धं यत् तेषामसदृश तादृश प्रयाससाध्यं कर्तृत्वमेकहेलयैवापलप्यते तस्माद् वैमत्य भयाद् महेशितुरेकत्वकल्पना भोजनादिव्यय भयात् कृपण स्यात्यन्तवल्लभपुत्रकलत्रादिपरित्यजनेन शून्यारण्यानी सेवनमिवाभासते ।
—
-
स हि यदि नाम स्वाधीनः सन् विश्वं विधत्ते, परम कारुणिकश्च त्वया वर्ण्यते, तत् कथं सुखितदुःखिताय वस्थाभेदवृन्दस्थपुटितं घटयति भुवनम् एकान्तशर्मसंपत्कान्तमेव
—

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84