Book Title: Sutrkritang Sutram Pratham Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 415
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 383 // पलापितयाऽत्यन्तमसम्बद्धा अतस्तानेवादावाह- अज्ञानं विद्यते येषामज्ञानेन वा चरन्तीत्यज्ञानिकाः आज्ञानिका वा श्रुतस्कन्धः१ तावत्प्रदर्श्यन्ते, ते चाज्ञानिकाः किल वयं कुशला इत्येवंवादिनोऽपिसन्तः असंस्तुता अज्ञानमेव श्रेय इत्येवंवादितया असम्बद्धाः, द्वादश मध्ययन असंस्तुतत्वादेव विचिकित्सा-चित्तविप्लुतिश्चित्तभ्रान्तिः संशीतिस्तांन तीर्णा- नातिक्रान्ताः, तथाहि ते ऊचुः- य एते ज्ञानिनस्ते समवसरणम्, परस्परविरुद्धवादितया न यथार्थवादिनोभवन्ति, तथाहि- एके सर्वगतमात्मानंवदन्ति तथाऽन्ये असर्वगतं अपरे अङ्गुष्ठपर्वमानं सूत्रम् 1-4 (535-538) केचन श्यामाकतन्दुलमात्रमन्ये मूर्तममूर्तं हृदयमध्यवर्तिनं ललाटव्यवस्थितमित्याद्यात्मपदार्थ एव सर्वपदार्थपुरःसरे तेषांक प्रवादचतुष्क नैकवाक्यता, न चातिशयज्ञानी कश्चिदस्ति यद्वाक्यं प्रमाणीक्रियेत, न चासौ विद्यमानोऽप्युपलक्ष्यतेऽर्वाग्दर्शिना, नासर्वज्ञः परतीर्थिक सर्वज्ञं जानाती'ति वचनात्, तथा चोक्तं- सर्वज्ञोऽसाविति ह्येतत्तत्कालेऽपि बुभुत्सुभिः। तज्ज्ञानज्ञेयविज्ञानशून्यैर्विज्ञायते कथम्? परिहारंच 1 // न च तस्य सम्यक् तदुपायपरिज्ञानाभावात्संभवः ,संभवाभावश्चेतरेतराश्रयत्वात्, तथाहि-न विशिष्टपरिज्ञानमृते तदवाप्त्युपायपरिज्ञानमुपायमन्तरेण च नोपेयस्य विशिष्टपरिज्ञानस्यावाप्तिरिति, न च ज्ञानं ज्ञेयस्य स्वरूपं परिच्छेत्तुमलम्, तथाहि- यत्किमप्युपलभ्यते तस्यार्वाग्मध्यपरभागैर्भाव्यम्, तत्रार्वाग्भागस्यैवोपलब्धिर्नेतरयोः, तेनैव व्यवहितत्वात्, अर्वाग्भागस्यापि भागत्रयकल्पनात्तत्सर्वारातीयभागपरिकल्पनया परमाणुपर्यवसानता, परमाणोश्च स्वभावविप्रकृष्ट-2 वादग्दर्शिनां नोपलब्धिरिति, तदेवं सर्वज्ञस्याभावादसर्वज्ञस्य च यथावस्थितवस्तुस्वरूपापरिच्छेदात्सर्ववादिनां चल परस्परविरोधेन पदार्थस्वरूपाभ्युपगमात् यथोत्तरपरिज्ञानिनां प्रमादवतां बहुतरदोषसंभवादज्ञानमेव श्रेयः, तथाहि- यद्यज्ञानवान् कथञ्चित्पादेन शिरसि हन्यात् तथापि चित्तशुद्धेर्न तथाविधदोषानुषङ्गी स्यादित्येवमज्ञानिन एवंवादिनः सन्तोऽ (r) असम्बद्धभाषिणः। ॐ सर्वं जाना० (मु०)।® ०ग्दर्शनिनां (मु०)। // 38

Loading...

Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520