Book Title: Sutrkritang Sutram Pratham Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 442 // (580-583) कुर्यात्, यथा हि आतुरः सम्यग्वैद्योपदेशं कुर्वन् श्लाघां लभते रोगोपशमंच एवं साधुरपि सावद्यग्रन्थपरिहारी पापकर्मभेषज- श्रुतस्कन्धः१ स्थानभूतान्याचार्यवचनानि विदधदपरसाधुभ्यः साधुकारमशेषकर्मक्षयं चावाप्नोतीति॥१॥५८०॥यः पुनराचार्योपदेश चतुर्दश मध्ययनं मन्तरेण स्वच्छन्दतया गच्छान्निर्गत्य एकाकिविहारितां प्रतिपद्यतेसच बहुदोषभाग्भवतीत्यस्यार्थस्य दृष्टान्तमाविर्भावयन्नाह ग्रन्थः , 'यथे'ति दृष्टान्तोपप्रदर्शनार्थः यथा येन प्रकारेण द्विजपोतः पक्षिशिशुरव्यक्तः, तमेव विशिनष्टि- पतन्ति- गच्छन्ति तेनेति / सूत्रम् 1-4 पत्रं-पक्षपुटं न विद्यते पत्रजातं- पक्षोद्भवो यस्यासावपत्रजातस्तं तथा स्वकीयादावासकात्- स्वनीडात् प्लवितुं- उत्पतितुं निर्गन्थानां मन्यमानं तत्र तत्र पतन्तमुपलभ्य तं द्विजपोतं अचाइयं ति पक्षाभावाद्न्तुमसमर्थमपत्रजातमितिकृत्वा मांसपेशीकल्पं ढङ्कादयः / गुणाः क्षद्रसत्त्वाः पिशिताशिनः अव्यक्तगमं गमनाभावे नंष्टुमसमर्थं हरेयुः चवादिनोत्क्षिप्य नयेयुर्व्यापादयेयुरिति // 2 // 581 // एवं दृष्टान्तं प्रदर्श्य दार्शन्तिकं प्रदर्शयितुमाह- एव मित्युक्तप्रकारेण, तुशब्दः पूर्वस्माद्विशेषं दर्शयति, पूर्वं ह्यसंजातपक्षत्वादव्यक्तता प्रतिपादिता इह त्वपुष्टधर्मतयेत्ययं विशेषो, यथा द्विजपोतमसंजातपत्रं स्वनीडान्निर्गतं क्षुद्रसत्त्वा विनाशयन्ति एवं शिक्षकमप्यभिनवप्रव्रजितं सूत्रार्थानिष्पन्नमगीतार्थं अपुष्टधर्माणसम्यगपरिणतधर्मपरमार्थं सन्तमनेके पापधर्माणः पाषण्डिकाः प्रतारयन्ति, प्रतार्य च गच्छसमुद्रान्निःसारयन्ति, निःसारितं च सन्तं विषयोन्मुखतामापादितमपगतपरलोकभयमस्माकं वश्यमित्येवं मन्यमानाः यदिवा बुसिमन्ति चारित्रं तद् असदनुष्ठानतो निःसारं मन्यमाना अजातपक्षं द्विजशावमिव पक्षिपोतमिव ढङ्कादयः पापधर्माणो मिथ्यात्वाविरतिप्रमादकषायकलुषितान्तरात्मानः कुतीर्थिकाः स्वजना राजादयो वाऽनेकेबहवो हृतवन्तो हरन्ति हरिष्यन्तिचेति, कालत्रयोपलक्षणार्थ भूतनिर्देश इति, तथाहि-पाषण्डिका एवमगीतार्थं प्रतारयन्ति, तद्यथा- युष्मदर्शने 0 संजातपक्ष (मु०)। 0 ०मभिनव (मु०)। 0 समाप्तावितिस्तेन न प्रथमा। // 442
Loading... Page Navigation 1 ... 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520