Book Title: Sutrkritang Sutram Pratham Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रुतस्कन्धः षोडशमध्ययन गाथा, सूत्रम् (632) अगारगुण वर्णनम् श्रीसूत्रकृताङ्ग शब्दवाच्यत्वं साधोरिति, एतन्नः- अस्माकं ब्रूहि आवेदय महामुने यथावस्थितत्रिकालवेदिन् // 1 // इत्येवं पृष्टो भगवान् नियुक्ति ब्राह्मणादीनां चतुर्णामप्यभिधानानां कथञ्चिद्भेदाद्भिन्नानां यथाक्रमं प्रवृत्तिनिमित्तमाह- इति एवं पूर्वोक्ताध्ययनार्थवृत्तिः सन् श्रीशीला० वृत्तियुतम् विरतो निवृत्तः सर्वेभ्यः पापकर्मभ्यः-सावद्यानुष्ठानरूपेभ्यः स तथा, तथा प्रेम-रागाभिष्वङ्गलक्षणं द्वेषःअप्रीतिलक्षणः कलहोश्रुतस्कन्धः१] द्वन्द्वोऽधिकरणमभ्याख्यानं- असदभियोगः पैशुन्यं (कर्णेजपत्वं) परगुणासहनतया तद्दोषोद्घट्टनमितियावत् परस्य परिवादः // 483 // काक्वा परदोषापादनं अरतिः- चित्तोद्वेगलक्षणा संयमे तथा रतिः- विषयाभिष्वङ्गो माया- परवञ्चना तया कुटिलमति{षावादः- असदर्थाभिधानं गामश्वं ब्रुवतो भवति, मिथ्यादर्शनं- अतत्त्वे तत्त्वाभिनिवेशस्तत्त्वे वाऽतत्त्वमिति, यथा- णत्थि ण णिच्चो ण कुणइ कयं ण वेएइ णत्थि णिव्वाणं / णत्थि य मोक्खोवाओ छम्मिच्छत्तस्स ठाणाई॥ 1 // इत्यादि, एतदेव शल्यं तस्मिंस्ततो वा विरत इति, तथा सम्यगितः समितः- ईर्यासमित्यादिभिः पञ्चभिः समितिभिः समित इत्यर्थः, तथा सह हितेन- परमार्थभूतेन वर्तत इति सहितः, यदिवा सहितो- युक्तो ज्ञानादिभिः तथा सदासर्वकालं यतः प्रयतः सत्संयमानुष्ठाने, तदनुष्ठानमपि न कषायैर्निःसारीकुर्यादित्याह- कस्यचिदप्यपकारिणोऽपि न क्रुध्येत- आक्रुष्टः सन्न क्रोधवशगो भूयात्, नापि मानी भवेदुष्कृष्टतपोयुक्तोऽपि न गर्वं विदध्यात्, तथा चोक्तं-जइ सोऽवि निज्जरमओ पडिसिद्धो अट्ठमाणमहणेहिं / अवसेस मयट्ठाणा परिहरियवा पयत्तेणं॥१॥अस्य चोपलक्षणार्थत्वाद्रागोऽपि मायालोभात्मको न विधेय इत्यादिगुणकलितः साधुर्माहन इति निःशङ्कं वाच्य इति ॥२॥॥१॥६३२॥साम्प्रतं श्रमणशब्दस्य प्रवृत्तिनिमित्तमुद्भावयन्नाह8 Oद्वन्द्वाधिक० (मु०)। 0 नास्ति न नित्यो न करोति न कृतं वेदयति नास्ति निर्वाणम् / नास्ति च मोक्षोपायः षण्मिथ्यात्वस्य स्थानानि // 1 // 0 यदि सोऽपि निर्जरामदः प्रतिषिद्धोऽष्टमानमथनैः। अवशेषाणि मदस्थानानि परिहर्त्तव्यानि प्रयत्नेन // 1 // // 483 //
Loading... Page Navigation 1 ... 513 514 515 516 517 518 519 520