Book Title: Sutrkritang Sutram Pratham Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रतस्कन्धः१ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 486 // मध्ययन गथा, (635) अगारगुण वर्णनम् एत्थवि णिग्गंथे एगे एगविऊ बुद्धे संछिन्नसोए सुसंजते सुसमिते सुसामाइए आयवायपत्ते विऊ दुहओवि सोयपलिच्छिन्ने णो पूयासक्कारलाभट्ठी धम्मट्ठी धम्मविऊ णियागपडिवन्ने समि (म) यंचरे दंते दविए वोसट्ठकाए निग्गंथेत्ति वच्चे ॥सूत्रम् 4 // // 635 // ) से एवमेव जाणह जमहं भयंतारो॥त्तिबेमि / इति सोलसमंगाहानामज्झयणं समत्तं // पढमो सुअक्खंधो समत्तो॥१॥ एको रागद्वेषरहिततया ओजाः, यदिवाऽस्मिन् संसारचक्रवाले पर्यटनन्नसुमान् स्वकृतसुखदुःखफलभाक्त्वेनैकस्यैव परलोकगमनतयाँ सदैकक एव भवति / तत्रोद्यतविहारी द्रव्यतोऽप्येकको भावतोऽपि, गच्छान्तर्गतस्तु कारणिको द्रव्यतो भाज्यो भावतस्त्वेकक एव भवति / तथैकमेवात्मानं परलोकगामिनं वेत्तीत्येकवित्, न मे कश्चिदुःखपरित्राणकारी सहायोऽस्तीत्येवमेकवित्, यदिवैकान्तविद् एकान्तेन विदितसंसारस्वभावतया मौनीन्द्रमेव शासनं तथ्यं नान्यदित्येवं वेत्तीत्येकान्तवित, अथवैको-मोक्षः संयमो वा तं वेत्तीति, तथा बुद्धः- अवगततत्त्वः सम्यक् छिन्नानि-अपनीतानि भावस्रोतांसि-संवृतत्वाकर्माश्रवद्वाराणि येन स तथा, सुष्ठ संयतः- कूर्मवत्संयतगात्रो निरर्थककायक्रियारहितः सुसंयतः, तथा सुष्ठ पञ्चभिः समितिभिः सम्यगित:- प्राप्तो ज्ञानादिकं मोक्षमार्गमसौ सुसमितः, तथा सुष्टु समभावतया सामायिकं- समशत्रुमित्रभावो यस्य स सुसामायिकः। तथाऽऽत्मनः- उपयोगलक्षणस्य जीवस्यासंख्येयप्रदेशात्मकस्य संकोचविकाशभाजः स्वकृतफलभुजः प्रत्येकसाधारणशरीरतया व्यवस्थितस्य द्रव्यपर्यायतया नित्यानित्याद्यनन्तधर्मात्मकस्य वा वाद आत्मवादस्तं प्राप्त आत्मवादप्राप्तः, सम्यग्यथावस्थितात्मस्वतत्त्ववेदीत्यर्थः / तथा विद्वान् अवगतसर्वपदार्थस्वभावो न व्यत्ययेन पदार्थानवगच्छति / ततो यत्। कैश्चिदभिधीयते, तद्यथा- एक एवात्मा सर्वपदार्थस्वभावतया विश्वव्यापी श्यामाकतण्डुलमात्रोऽङ्गठपर्वपरिमाणो वेत्यादि O तया च सदैकक एव / (प्र०)। 0 वैकान्तेन विदितसंसार० (प्र०)। (c) समितिभिः समितः सम्यगितः (प्र०)। // 486 //
Loading... Page Navigation 1 ... 516 517 518 519 520