Book Title: Sutrkritang Sutram Pratham Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 516
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 484 // गाथा, (633-634) एत्थवि समणे अणिस्सिए अणियाणे आदाणंच अतिवायं च मुसावयं च बहिद्धं च कोहंच माणंच मायं च लोहं च पिज्जंच श्रुतस्कन्धः१ दोसंच इच्चेव जओजओ आदाणं अप्पणो पद्दोसहेऊतओतओआदाणातो पुव्वं पडिविरते पाणाइवाया सिआदते दविए वोसट्टकाए | षोडश मध्ययन समणेत्ति वच्चे। सूत्रम् 2 // ( // 633 // ) एथवि भिक्खू अणुन्नए विणीए नामए दंते दविए वोसट्टकाए संविधुणीय विरूवरूवे परीसहोवसग्गे अज्झप्पजोगसुद्धादाणे सूत्रम् 2-3 उवट्ठिए ठिअप्पा संखाए परदत्तभोई भिक्खूति वच्चे॥सूत्रम् 3 // ( // 634 // ) अगारगुण अत्राप्यनन्तरोक्ते विरत्यादिके गुणसमूहे वर्तमानः श्रमणोऽपि वाच्यः, एतद्गुणयुक्तेनापि भाव्यमित्याह-निश्चयेनाधिक्येन वर्णनम् वा 'श्रितो' निश्रितः न निश्रितोऽनिश्रितः- क्वचिच्छरीरादावप्यप्रतिबद्धः, तथा न विद्यते निदानमस्येत्यनिदानो- निराकाङ्कोऽशेषकर्मक्षयार्थी संयमानुष्ठाने प्रवर्तेत, तथाऽऽदीयते-स्वीक्रियतेऽष्टप्रकारं कर्म येन तदादानं-कषायाः परिग्रहः सावद्यानुष्ठान वा, तथाऽतिपातनमतिपातः, प्राणातिपात इत्यर्थः, तं च प्राणातिपातं ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया परिहरेद्, एवमन्यत्रापि क्रिया योजनीया। तथा मृषा- अलीको वादो मृषावादस्तं च, तथा बहिद्धं ति मैथुनपरिग्रहौ तौ च सम्यक् / परिज्ञाय परिहरेत् / उक्ता मूलगुणाः, उत्तरगुणानधिकृत्याह-क्रोध- अप्रीतिलक्षणं मानं-स्तम्भात्मकं मायां- परवञ्चनात्मिकांड लोभं- मूस्विभावं तथा प्रेम-अभिष्वङ्गलक्षणं तथा द्वेषस्वपरात्मनोर्बाधारूपमित्यादिकं संसारावतरणमार्ग मोक्षाध्वनोऽपध्वंसकं सम्यक् परिज्ञाय परिहरेदिति / एवमन्यस्मादपि यतो यतः कर्मोपादानाद्-इहामुत्र चानर्थहेतोरात्मनोऽपायं पश्यति // 484 // प्रद्वेषहेतूंश्च ततस्ततः प्राणातिपातादिकादनर्थदण्डादादानात् पूर्वमेव- अनागतमेवात्महितमिच्छन् प्रतिविरतो भवेत् सर्वस्माद (r) ऽतिपतनम० (प्र०)। (r) मायां च पर० (मु०)। 88888887

Loading...

Page Navigation
1 ... 514 515 516 517 518 519 520