Book Title: Sutrkritang Sutram Pratham Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 513
________________ श्रुतस्कन्धः 1 मध्ययन श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 481 / / सूत्रम् 1 अगारगुण वर्णनम् गाथामिति तां ब्रुवते / णमिति वाक्यालङ्कारे एनांवा गाथामिति / अन्यथा वा निरुक्तिमधिकृत्याह- गाथीकृताः पिण्डीकृता विक्षिप्ताः सन्त एकत्र मीलिता अर्था यस्यां सा गाथेति, अथवा सामुद्रेण छन्दसा या निबद्धा सा गाथेत्युच्यते, तच्चेदं छन्दःअनिबद्धं च यल्लोके, गाथेति तत्पण्डितैः प्रोक्तम्। एषः अनन्तरोक्तो गाथाशब्दस्य पर्यायो निरुक्तं तात्पर्यार्थो द्रष्टव्यः, तद्यथागीयतेऽसौ गायन्ति वा तामिति गाथीकृता वाऽर्थाः सामुद्रेण वा छन्दसेति गाथेत्युच्यते, अन्यो वा स्वयमभ्यूह्य निरुक्तविधिना विधेय इति / पिण्डितार्थग्राहित्वमधिकृत्याह- पञ्चदशस्वप्यध्ययनेषु अनन्तरोक्तेषु पिण्डितः एकीकृतोऽर्थो येषां तानि पिण्डितार्थानि तेषु सर्वेष्वपि य एव व्यवस्थितोऽर्थस्तं अवितथं यथावस्थितं पिण्डितार्थवचनेन यस्माद् ग्रथ्नात्येतदध्ययन षोडशंततः' पिण्डितार्थग्रथनाद्गाथेत्युच्यत इति। 'तत्त्वभेदपर्यायैाख्ये'तिकृत्वा तत्त्वार्थमधिकृत्याह- षोडशाध्ययने अनगाराःसाधवस्तेषांगुणा:-क्षान्त्यादयस्तेषामनगारगुणानां पञ्चदशस्वप्यध्ययनेष्वभिहितानामिहाध्ययने पिण्डितार्थवचनेन यतोवर्णना भणिता उक्ताऽतो गाथाषोडशाभिधानमिदमध्ययनं व्यपदिशन्ति प्रतिपादयन्ति // 137-141 // उक्तो नामनिष्पन्ननिक्षेपनिर्युक्त्यनुगमः, तदनन्तरं सूत्रस्पर्शिकनियुक्त्यनुगमस्यावसरः, सच सूत्रे सति भवति, सूत्रं च सूत्रानुगमे, असावप्यवसरप्राप्त एवातोऽस्खलितादिगुणोपेतं सूत्रानुगमे सूत्रमुच्चारणीयम्, तच्चेदं अहाह भगवं- एवं से दंते दविए वोसट्ठकाएत्ति वच्चे माहणेत्ति वा 1 समणेत्ति वा 2 भिक्खूत्ति वा ३णिग्गंथेत्ति वा 4 पडिआहभंते! कहं नु दंते देविए वोसट्ठकाएत्ति वच्चे माहणेत्ति वा समणेत्ति वा भिक्खूत्ति वा णिग्गंथेत्ति वा? तं नो बूहि महामुणी!॥१॥ इतिविरए सव्वपावकम्मेहिं पिज्जदोसकलह० अब्भक्खाण० पेसुन्न० परपरिवाय० अरतिरति० मायामोस० मिच्छादसणसल्लविरए (c) निरुक्तमधि० (प्र०)। 0 मीलिता यस्यां (प्र०)। (c) सामुद्रेण वा छन्दसेति गाथे० (मु०)। 7 वर्णनाऽभिहिता (मु०)। 7 धानमध्ययनमिदं (मु०) / // 481 //

Loading...

Page Navigation
1 ... 511 512 513 514 515 516 517 518 519 520