Book Title: Sutrkritang Sutram Pratham Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 512
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 480 // श्रुतस्कन्धः 1 षोडशमध्ययन गाथा, नियुक्तिः 137-141 गाथानिक्षेपाः निष्पन्ने तु निक्षेपे गाथाषोडशकमिति नाम / तत्र गाथानिक्षेपार्थं नियुक्तिकृदाह नि०-णामंठवणागाहा दव्वगाहा य भावगाहा य / पत्तयपोत्थगलिहिया सा होई दव्वगाहा उ॥१३७॥ नि०- होति पुण भावगाहा सागारुवओगभावणिप्फन्ना / महुराभिहाणजुत्ता तेणं गाहत्तिणं बिंति॥१३८॥ नि०- गाहीकया व अत्था अहव ण सामुद्दएण छंदेणं / एएण होति गाहा एसो अन्नोऽवि पज्जाओ॥१३९॥ नि०-पण्णरससु अज्झयणेसु पिंडितत्त्थेसु जो अवितहत्ति / पिंडियवयणेणऽत्थं गहेति तम्हा ततो गाहा / / 140 // नि०-सोलसमे अज्झयणे अणगारगुणाण वण्णणा भणिया।गाहासोलसणामं अज्झयणमिणं ववदिसंति // 141 // तत्र गाथाया नामादिकश्चतुर्धा निक्षेपः, तत्रापि नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यगाथामाह- तत्र ज्ञशरीरभव्यशरीरव्यतिरिक्ता द्रव्यगाथा पत्रकपुस्तकादिन्यस्ता, तद्यथा- जयति णवणलिणिकुवलयवियसियसयवत्तपत्तलदलच्छो। वीरो गइंदमयगलसुललियगयविक्कमों भगवं॥१॥अथवेयमेव गाथाषोडशाध्ययनरूपा पत्रकपुस्तकन्यस्ता द्रव्यगाथेति / भावगाथामधिकृत्याह- भावगाथा पुनरियं भवति,तद्यथा- योऽसौ साकारोपयोगः क्षायोपशमिकभावनिष्पन्नो गाथां प्रति व्यवस्थितः सा: भावगाथेत्युच्यते, समस्तस्यापिच श्रुतस्य क्षायोपशमिकभावेव्यवस्थितत्वात्, तत्र चानाकारोपयोगस्यासंभवादेवमभिधीयते / इति / पुनरपि तामेव विशिनष्टि- मधुरं-श्रुतपेशलमभिधानं- उच्चारणं यस्याःसा मधुराभिधानयुक्ता, गाथाछन्दसोपनिबद्धस्य प्राकृतस्य मधुरत्वादित्यभिप्रायः, गीयते- पठ्यते मधुराक्षरप्रवृत्त्या गायन्ति वा तामिति गाथा, यत एवमतस्तेन कारणेन 0 गाथैव षोडशं गाथाषोडशं तदेव गाथाषोडशकं गाथाख्यं षोडशमध्ययनं यत्र तत्तथा वा। 0 पोत्थगपत्तय (मु०)। 0 जयति नवनलिनीकुवलयविकसितशतपत्रपत्रलदलाक्षः। वीरो गलन्मदगजेन्द्रसुललितगतिविक्रमो भगवान् // 1 // * णवणलिण (मु०)।* सललियगइविक्कमो (प्र०)। // 480

Loading...

Page Navigation
1 ... 510 511 512 513 514 515 516 517 518 519 520