Book Title: Sutrkritang Sutram Pratham Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीसूत्रकृताङ्गतदर्थं वा संसारात्त्रायी- त्राणशीलो जन्तूनां न विदधीत, किमित्यन्यथा सूत्रं न कर्तव्यमित्याह- परहितैकरतः शास्ता तस्मिन् / श्रुतस्कन्धः१ | नियुक्ति शास्तरिया व्यवस्थिता भक्ति:- बहुमानस्तया तद्भक्त्या अनुविचिन्त्य-ममानेनोक्तेन न कदाचिदागमबाधास्यादित्येवं पर्यालोच्य चतुर्दश| श्रीशीला० मध्ययन वृत्तियुतम् वादंवदेत्, तथा यच्छ्रुतमाचार्यादिभ्यः सकाशात्तत्तथैव सम्यक्त्वाराधनामनुवर्तमानोऽन्येभ्य ऋणमोक्ष प्रतिपद्यमानः प्रतिपादयेत् ग्रन्थः , श्रुतस्कन्धः१ प्ररूपयेन सुखशीलतांमन्यमानो यथाकथंचित्तिष्ठेदिति ॥२६॥६०५॥अध्ययनोपसंहारार्थमाह-ससम्यग्दर्शनस्यालूषको सूत्रम् 25-27 // 460 // यथावस्थितागमस्य प्रणेताऽनुविचिन्त्यभाषक: शुद्धं-अवदातं यथावस्थितवस्तुप्ररूपणतोऽध्ययनूतश्चसूत्रं-प्रवचनं यस्यासौ (604-606) विभज्यवादः शुद्धसूत्रः, तथोपधानं- तपश्चरणं यद्यस्य सूत्रस्याभिहितमागमे तद्विद्यते यस्यासावुपधानवान्, तथा धर्मं च श्रुतचारित्राख्यं यः भाषास्वसम्यक् वेत्ति विन्दते वा- सम्यग् लभते तत्र तत्रे ति य आज्ञाग्राह्योऽर्थः स आज्ञयैव प्रतिपत्तव्यो हेतुकस्तु सम्यग्घेतुना यदिवा रूपादिः स्वसमयसिद्धोऽर्थः स्वसमये व्यवस्थापनीयः पर (समय)सिद्धश्च परस्मिन् अथवोत्सर्गापवादयोर्व्यवस्थितोऽर्थस्ताभ्यामेव यथास्वं प्रतिपादयितव्यः, एतद्गुणसंपन्नश्च आदेयवाक्यो ग्राह्यवाक्यो भवति, तथा कुशलो निपुणः आगमप्रतिपादने सदनुष्ठाने च व्यक्तः परिस्फुटो नासमीक्ष्यकारी, यश्चैतदणसमन्वितः सोऽर्हति-योग्यो भवति तं सर्वज्ञोक्तं ज्ञानादिकं भावसमाधि भाषितुं प्रतिपादयितुम्, नापरः कश्चिदिति / इतिः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत्, गतोऽनुगमो, नयाः प्राग्वव्याख्येयाः॥२७॥ ६०६॥समाप्तं चतुर्दशं ग्रन्थाख्यमध्ययनमिति // ॥श्रीमत्सुधर्मस्वामिगणभृत्प्ररूपितं श्रीमच्छीलाङ्काचार्यविरचितायां श्रीसूत्रकृताङ्गवृत्तौ चतुर्दशमध्ययनं ग्रन्थाख्यं समाप्तमिति // ७०स्थितवस्तुप्ररू० (प्र०)। (c) धर्मं श्रुत० (मु०)। 0 दिकं वा भाव० (मु०)। // 460 //
Loading... Page Navigation 1 ... 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520