Book Title: Sutrkritang Sutram Pratham Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रुतस्कन्धः१ पञ्चदशमध्ययनं आदानीयम्, सूत्रम् 1-4 (607-610) आवरणक्षयात् // 464 // सर्वज्ञः धर्माराधक: | श्रीसूत्रकृताङ्गं निक्षेपः, तदनन्तरमस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यम्, तच्चेदंनियुक्तिश्रीशीला० जमतीतं पडुप्पन्नं, आगमिस्संच णायओ। सव्वं मन्नति तं ताई, सणावरणंतए।सूत्रम् 1 // ( // 607 // ) वृत्तियुतम् अंतए वितिगिच्छाए, से जाणति अणेलिसं / अणेलिसस्स अक्खाया, ण से होइ तहिं तहिं / / सूत्रम् 2 // ( // 608 // ) श्रुतस्कन्धः१ तहिं तहिं सुयक्खायं, से य सच्चेसुआहिए। सया सच्चेण संपन्ने, मित्तिं भूएहिं कप्पए। सूत्रम् 3 / / ( // 609 // ) भूएहिं न विरुज्झेजा, एस धम्मे बुसीमओ। बुसिमंजगं परिन्नाय, अस्सिंजीवितभावणा।।सूत्रम् 4 // ( // 610 // ) अस्य चानन्तरसूत्रेण सम्बन्धो वक्तव्यः,सचायम्, तद्यथा-आदेयवाक्यः कुशलो व्यक्तोऽर्हति तथोक्तं समाधि भाषितुम्, अयश्च यदतीतं प्रत्युत्पन्नमागामि च सर्वमवगच्छति स एव भाषितुमर्हति नान्य इति / परम्परसूत्रसम्बन्धस्तु य एवातीतानागतवर्तमानकालत्रयवेदी स एवाशेषबन्धनानां परिज्ञाता त्रोटयिता वेत्येतद्ध्येतेत्यादिकः सम्बन्धोऽपरसूत्रैरपिस्वबुद्ध्या लगनीया इति। तदेवं प्रतिपादितसम्बन्धस्यास्य सूत्रस्य व्याख्या प्रस्तूयते- यत्किमपि द्रव्यजातमतीतं यच्च प्रत्युत्पन्नं यच्चानागतंएष्यत्कालभावि तस्यासौसर्वस्यापि यथावस्थितस्वरूपनिरूपणतोनायकः प्रणेता, यथावस्थितवस्तुस्वरूपप्रणेतृत्वंच परिज्ञाने सति भवत्यतस्तदुपदिश्यते-सर्वं अतीतानागतवर्तमानकालत्रयभावतो द्रव्यादिचतुष्कस्वरूपतो द्रव्यपर्यायनिरूपणतश्चमनुतेअसौ जानाति सम्यक् परिच्छिनत्ति तत्सर्वमवबुध्यते, जानानश्च विशिष्टोपदेशदानेन संसारोत्तारणतः सर्वप्राणिनां त्राय्यसौत्राणकरणशीलः, यदिवा-'अयवयपयमयचयतयणय गता' वित्यस्य धातोर्घप्रत्ययः, तयनं तायः स विद्यते यस्यासौ. तायी, 'सर्वे गत्यर्था ज्ञानार्था' इतिकृत्वा सामान्यस्य परिच्छेदको, मनुते इत्यनेन विशेषस्य, तदनेन सर्वज्ञः सर्वदर्शी चेत्युक्तं ७०वयतयणय गतौ (प्र०)। // 464 //
Loading... Page Navigation 1 ... 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520