Book Title: Sutrkritang Sutram Pratham Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रुतस्कन्ध:१ पञ्चदशमध्ययन आदानीयम्, सूत्रम् 17-20 (623-626) नाऽमनुष्येषु मोक्ष: श्रीसूत्रकृताङ्ग मानुष्यलोके स्थाने प्राप्ताः सम्यग्दर्शनज्ञानचारित्रात्मकं धर्ममाराध्य नराः मनुष्याः कर्मभूमिगर्भव्युत्क्रान्तिजसंख्येयवर्षायुषः नियुक्तिश्रीशीला० न्तः सदनुष्ठानसामग्रीमवाप्य निष्ठितार्था उपरतसर्वद्वन्द्वा भवन्ति // 15 // 621 // इदमेवाह- निष्ठितार्थाः कृतकृत्या भवन्ति, वृत्तियुतम् केचन प्रचुरकर्मतया सत्यामपि सम्यक्त्वादिकायां सामग्यां न तद्भव एव मोक्षमास्कन्दन्ति अपितु सौधर्माद्याः पञ्चो (श्चानु) श्रुतस्कन्धः१ त्तरविमानावसाना देवा भवन्तीति, एतल्लोकोत्तरीये प्रवचने श्रुतं-आगमः एवंभूतः सुधर्मस्वामी वा जम्बूस्वामिनमुद्दिश्यैवमाह॥ 474 / / यथा मयैतल्लोकोत्तरीये भगवत्यर्हत्युपलब्धम्, तद्यथा- अवाप्तसम्यक्त्वादिसामग्रीकः सिध्यति वैमानिको वा भवतीति। मनुष्यगतावेवैतन्नान्यत्रेति दर्शयितुमाह- सुयं च में इत्यादि पश्चार्द्धम्, तच्च मया तीर्थकरान्तिके श्रुतं अवगतम्, गणधरःस्वशिष्याणामेकेषामिदमाह- यथा मनुष्य एवाशेषकर्मक्षयात्सिद्धिगतिभाग्भवति नामनुष्य इति, एतेन यच्छाक्यैरभिहितम्, तद्यथा- देव एवाशेषकर्मप्रहाणं कृत्वा मोक्षभाग्भवति, तदपास्तं भवति, न ह्यमनुष्येषु गतित्रयवर्तिषु सच्चारित्रपरिणामा-2 भावाद्यथा मनुष्याणां तथा मोक्षावाप्तिरिति // 16 // 622 // इदमेव स्वनामग्राहमाह अंतं करंति दुक्खाणं, इहमेगेसि आहियं / आघायं पुण एगेसिं, दुल्लभेऽयं समुस्सए ।सूत्रम् 17 // ( // 623 // ) इओ विद्धंसमाणस्स, पुणो संबोहि दुल्लभा।दुल्लहाओ तहच्चाओ, जे धम्मटुं वियागरे॥सूत्रम् 18 // ( / / 624 // ) जे धम्मसुद्धमक्खंति, पडिपुन्नमणेलिसं। अणेलिसस्स जं ठाणं, तस्स जम्मकहा कओ? ॥सूत्रम् 19 // // 625 // ) कओ कयाइ मेधावी, उप्पज्जंति तहागया। तहागया अप्पडिन्ना, चक्खूलोगस्सणुत्तरा // सूत्रम् 20 // // 626 / / ) न ह्यमनुष्या अशेषदुःखानामन्तं कुर्वन्ति, तथाविधसामग्यभावात्, यथैकेषां वादिनामाख्यातम्, तद्यथा- देवा एवोत्तरोत्तरं ®सुर्य मे (मु०)। इष्टितोऽवधारणविधेर्भवतीत्यस्याग्रतो योजनैवकारस्य, तथा चासंभवव्यवच्छेदायैवकारोऽत्र, अन्यथा बुद्धस्यापि मनुष्यत्वादनिर्मोक्षप्रसङ्गः। II XXII
Loading... Page Navigation 1 ... 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520