Book Title: Sutrkritang Sutram Pratham Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 485
________________ श्रीसूत्रकृताङ्गं नियुक्ति श्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 453 // गुणा: // ( // 599 // ) श्रुतस्कन्धः१ स गुरुकुलवासी भिक्षुः द्रव्यस्य वृत्तं निशम्य अवगम्य स्वतः समीहितं चार्थ- मोक्षाख्यं बुद्धा हेयोपादेयं सम्यक् परिज्ञाय चतुर्दश मध्ययनं नित्यं गुरुकुलवासतः प्रतिभानवान् उत्पन्नप्रतिभो भवति ।तथा सम्यक् स्वसिद्धान्तपरिज्ञानाच्छ्रोतृणां यथावस्थितार्थानां विशारदो। ग्रन्थः , भवति प्रतिपादको भवति / मोक्षार्थिनाऽऽदीयत इत्यादानं- सम्यग्ज्ञानादिकं तेनार्थः स एव वाऽर्थः आदानार्थः स विद्यते सूत्रम् 17-20 (596-599) यस्यासावादानार्थी, स एवंभूतो ज्ञानादिप्रयोजनवान् व्यवदानं- द्वादशप्रकारं तपो मौनं-संयम आश्रवनिरोधरूपस्तदेवमेतौ / निर्गन्थानां तपःसंयमावुपेत्य- प्राप्य ग्रहणासेवनरूपया द्विविधयापि शिक्षया समन्वितः सर्वत्रप्रमादरहितः प्रतिभानवान् विशारदश्च शुद्धेन निरुपाधिना उद्गमादिदोषशुद्धेन चाहारेणात्मानं यापयन्नशेषकर्मक्षयलक्षणं मोक्षमुपैति 'न उवेइ मारं' ति क्वचित्पाठः, बहुशो म्रियन्ते स्वकर्मपरवशाः प्राणिनो यस्मिन् स मार:- संसारस्तं जातिजरामरणरोगशोकाकुलं शुद्धेन मार्गेणात्मानं वर्तयन् न उपैति, यदिवा मरणं- प्राणत्यागलक्षणं मारस्तं बहुशो नोपैति, तथाहि- अप्रतिपतितसम्यक्त्व उत्कृष्टतः सप्ताष्टौं। वा भवान् म्रियते नोर्ध्वमिति // 17 // 596 // तदेवं गुरुकुलनिवासितया धर्मे सुस्थिता बहुश्रुताः प्रतिभानवन्तोऽर्थविशारदश्च | सन्तो यत्कुर्वन्ति तद्दर्शयितुमाह- सम्यक् ख्यायते- परिज्ञायते यया सा संख्या- सद्बुद्धिस्तया स्वतो धर्मं परिज्ञायापरेषां यथावस्थितं धर्मं श्रुतचारित्राख्यं व्यागृणन्ति प्रतिपादयन्ति, यदिवा स्वपरशक्तिं परिज्ञाय पर्षदंवा प्रतिपाद्यं चार्थं सम्यगवबुध्य धर्मं प्रतिपादयन्ति / ते चैवंविधा बुद्धाः- कालत्रयवेदिनो जन्मान्तरसंचितानां कर्मणामन्तकरा भवन्ति अन्येषांच कर्मापनयन-8 Oमोक्षार्थं (मु०)। 0 अट्ठभवा उ चरित्ते इति वचनाच्चारित्रयुतं सम्यक्त्वं परं प्रतिपाति तदिति अप्रतिपतितसम्यक्त्व इति, जघन्याराधनया वा जन्मभिरष्टत्येकैः इति वचनात्, सप्ताष्टाविति मनुष्यकायस्थित्यपेक्षम्, सम्यक्त्वभवास्तु पल्योपमासंख्यभागमिताः। // 453 //

Loading...

Page Navigation
1 ... 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520