Book Title: Sutrkritang Sutram Pratham Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ भाषास्व श्रीसूत्रकृताङ्ग 24 // ( // 603 // ) | श्रुतस्कन्धः१ नियुक्तियथा परात्मनोहस्यिमुत्पद्येत तथा शब्दादिकं शरीरावयवमन्यान् वा पापधर्मान् सावधान्मनोवाक्कायव्यापारान् न संधयेत् न चतुर्दशश्रीशीला० मध्ययन वृत्तियुतम् विदध्यात्, तद्यथा- इदं छिन्द्धि भिन्द्धि, तथा कुप्रावचनिकान् हास्यप्रायं नोत्प्रासयेत्, तद्यथा- शोभनं भवदीयं व्रतम्, ग्रन्थः , श्रुतस्कन्धः१ तद्यथा- मृद्वी शय्या प्रातरुत्थाय पेया, मध्ये भक्तं पानकं चापराह्ने। द्राक्षाखण्डं शर्करा चार्धरात्रे, मोक्षश्चान्ते शाक्यपुत्रेण दृष्टः॥१॥ सूत्रम् 21-24 // 456 // (600-603) Bइत्यादिकं परदोषोद्भावनप्रायं पापबन्धकमितिकृत्वा हास्येनापि न वक्तव्यम् / तथा ओजो रागद्वेषरहितः सबाह्याभ्यन्तर विभज्यवादः ग्रन्थत्यागाद्वा निष्किञ्चनः सन् तथ्यमपि परमार्थतः सत्यमपि परुषं वचोऽपरचेतोविकारि ज्ञपरिज्ञया विजानीयात्प्रत्याख्यान रूपादिः परिज्ञया च परिहरेत्, यदिवा रागद्वेषविरहादोजाः 'तथ्यं' परमार्थभूतमकृत्रिममप्रतारकं परुष' कर्मसंश्लेषाभावान्निर्ममत्वादल्पसत्त्वैर्दुरनुष्ठेयत्वाद्वा कर्कशमन्तप्रान्ताहारोपभोगाद्वा परुषं- संयमं विजानीयात् तदनुष्ठानतः सम्यगवगच्छेत्, तथा स्वतः कश्चिदर्थविशेष परिज्ञाय पूजासत्कारादिकं वाऽवाप्य न तुच्छो भवेत् नोन्मादं गच्छेत्, तथा न विकत्थयेत् नात्मानं श्लाघयेत् परं वा सम्यगनवबुध्यमानं नो विकत्थयेत् नात्यन्तं चमढयेत्, तथा अनाकुलो व्याख्यानावसरे धर्मकथावसरे वाऽनाविलो. लाभादिनिरपेक्षो भवेत्, तथा सर्वदा अकषायः कषायरहितो भवेद् भिक्षुः साधुरिति ॥२१॥६००॥साम्प्रतं व्याख्यानविधिमधिकृत्याह- भिक्षुः साधुर्व्याख्यानं कुर्वन्नर्वाग्दर्शित्वादर्थनिर्णयं प्रति अशङ्कितभावोऽपि शङ्केत् औद्धत्यं परिहरन्नहमेवार्थस्य वेत्ता नापरः कश्चिदित्येवंगर्वन कुर्वीत किंतु विषममर्थं प्ररूपयन्साशङ्कमेव कथयेद्, यदिवा परिस्फुटमप्यशङ्कितभावमप्यर्थं न तथा कथयेत् यथा परः शङ्केत, तथा विभज्यवाद- पृथगर्थनिर्णयवादं व्यागृणीयात् यदिवा विभज्यवादः- स्याद्वादस्तं 0 व्रतं- मृद्वी (प्र०)। 0 भक्तं मध्ये (प्र०)। 0 तथ्यमिति (मु०)। 9 किञ्चिद० (प्र०)। 9 मानः (मु०)। 9 अकषायी (प्र०)। // 456 //
Loading... Page Navigation 1 ... 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520