Book Title: Sutrkritang Sutram Pratham Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 489
________________ श्रीसूत्रकृताङ्गं नियुक्ति श्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 457 // सर्वत्रास्खलितं लोकव्यवहाराविसंवादितया सर्वव्यापिनं स्वानुभवसिद्धं वदेद्, अथवा सम्यगर्थान् विभज्य- पृथक्कृत्वा श्रुतस्कन्ध:१ तद्वादं वदेत्, तद्यथा-नित्यवादं द्रव्यार्थतया पर्यायार्थतया त्वनित्यवादं वदेत्, तथा स्वद्रव्यक्षेत्रकालभावैः सर्वेऽपि पदार्थाः चतुर्दश मध्ययन सन्ति, परद्रव्यादिभिस्तु न सन्ति, तथा चोक्तं-सदेव सर्वं को नेच्छेत्स्वरूपादिचतुष्टयात्?। असदेव विपर्यासान्न चेन्न व्यवतिष्ठते॥ ग्रन्थः , ११॥इत्यादिकं विभज्यवादं वदेदिति / विभज्यवादमपि भाषाद्वितयेनैव ब्रूयादित्याह- भाषयोः आद्यचरमयोः सत्यासत्या- सूत्रम् 21-24 (600-603) मृषयोर्द्विकं भाषाद्विकं तद्भाषाद्वयं क्वचित्पृष्टोऽपृष्टो वा धर्मकथावसरेऽन्यदा वा सदा वा व्यागृणीयात् भाषेत्, किंभूतः सन्? विभज्यवादः सम्यक्-सत्संयमानुष्ठानेनोत्थिताः समुत्थिताः- सत्साधव उद्युक्तविहारिणो न पुनरुदायिनृपमारकवत्कृत्रिमास्तैः सम्यगुत्थितैः भाषास्वसह विहरन् चक्रवर्तिद्रमकयोः समतया रागद्वेषरहितो वा शोभनप्रज्ञो भाषाद्वयोपेतः सम्यग्धर्मं व्यागृणीयादिति // 22 // 601 // रूपादिः किश्चान्यत्- तस्यैवं भाषाद्वयेन कथयतः कश्चिन्मेधावितया तथैव तमर्थमाचार्यादिना कथितमनुगच्छन्सम्यगवबुध्येत्, अपरस्तु मन्दमेधावितया वितथं- अन्यथैवाभिजानीयात्, तं च सम्यगनवबुध्यमानं तथा तथा- तेन तेन हेतूदाहरणसधुक्तिप्रकटनप्रकारेण मूर्खस्त्वमसि तथा दुर्दुरूढः खसूचिरित्यादिना कर्कशवचनेनानिर्भर्त्तयन् यथा यथाऽसौ बुध्यते तथा तथा साधुः सुष्ठ बोधयेत् / / न कुत्रचित्क्रुद्धमुखहस्तौष्ठनेत्रविकारैरनादरेण कथयन्मनःपीडामुत्पादयेत्, तथा प्रश्नयतस्तद्भाषामपशब्दादिदोषदुष्टामपि धिम् / मूर्खासंस्कृतमते! किं तवानेन संस्कृतेन पूर्वोत्तरव्याहतेन वोच्चरितेनेत्येवं न विहिंस्यात् न तिरस्कुर्याद् असम्बद्धोद्धट्टनतस्तं प्रश्नयितारं न विडम्बयेदिति / तथा निरुद्धं- अर्थस्तोकं दीर्घवाक्यैर्महता शब्ददर्दुदरणार्कविटपिकाष्टिकान्यायेन न कथयेत् / निरुद्धं वा- स्तोककालीनं व्याख्यानं व्याकरणतर्कादिप्रवेशनद्वारेण प्रसक्त्यानुप्रसक्त्या न दीर्घयेत् न दीर्घकालिकं कुर्यात्, 0 वोच्चारि० (मु०)। ॐ अर्थं स्तोकं (प्र०)। 0 शब्ददईरणा० (प्र०)। // 457 //

Loading...

Page Navigation
1 ... 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520