Book Title: Sutrkritang Sutram Pratham Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 405 // येन चात्मा यथावस्थितस्वरूपोऽहंप्रत्ययग्राह्यो निख़तों भवति तेनैवायं सर्वोऽपिलोकः प्रवृत्तिनिवृत्तिरूपो विदितो भवति, स एव चात्मज्ञोऽस्तीत्यादिक्रियावादं भाषितुमर्हतीति द्वितीयवृत्तस्यान्ते क्रिया। यश्च लोकंचराचरं वैशाखस्थानस्थकटिस्थकरयुग्मपुरुषाकारंचशब्दादलोकं चानन्ताकाशास्तिकायमात्रंजानाति, यश्च जीवानां आगतिं आगमनं कुतः समागता नारकास्तिर्यचो मनुष्या देवावा? कर्मभिर्नारकादित्वेनोत्पद्यन्ते? एवं यो जानाति, तथा अनागतिं च अनागमनं च, कुत्र गतानां नागमनं भवति? चकारात्तद्गमनोपायं च सम्यग्दर्शनज्ञानचारित्रात्मकं यो जानाति, तत्रानागति:- सिद्धिरशेषकर्मच्युतिरूपा लोकाग्राकाशदेशस्थानरूपा वा ग्राह्या, सा च सादिरपर्यवसाना / यश्च शाश्वतं नित्यं सर्ववस्तुजातं द्रव्यास्तिकनयाश्रयणाद् अशाश्वतं वाऽनित्यं प्रतिक्षणविनाशरूपं पर्यायनयाश्रयणात्, चकारान्नित्यानित्यं चोभयाकारं सर्वमपि वस्तुजातं यो जानाति, तथा ह्यागमः- णेरइया दव्वट्ठयाए सासया भावट्ठयाए असासयाएवमन्येऽपि तिर्यगादयो द्रष्टव्याः। अथवा निर्वाणं-शाश्वतं संसार:- अशाश्वतस्तद्गतानां संसारिणांस्वकृतकर्मवशगानामितश्चेतश्चगमनादिति / तथा जातिं उत्पत्तिं नारकतिर्यमनुष्यामरजन्मलक्षणां मरणं च आयुष्कक्षयलक्षणम्, तथा जायन्त इति जनाः- सत्त्वास्तेषामुपपातं यो जानाति, सच नारकदेवयोर्भवतीति, अत्र च जन्मचिन्तायामसुमतामुत्पत्तिस्थानं योनिर्भणनीया, सा च सचित्ताऽचित्ता मिश्रा च तथा शीता उष्णा मिश्रा च तथा संवृता विवृता मिश्राचेत्येवंसप्तविंशतिविधेति ।मरणं-पुनस्तिर्यजनुष्ययोः, च्यवनं-ज्योतिष्कवैमानिकानांउद्वर्तना-2 भवनपतिव्यन्तरनारकाणामिति // 20 // 554 // किञ्च अहोऽवि सत्ताण विउट्टणं च, जो आसवं जाणति संवरं च / दुक्खं च जो जाणति निजरंच, सो भासिउमरिहइ किरियवादं॥ 00 भिज्ञातो प्र० 0 मनुष्या देवाः ? 0 श्रयाद् (मु०)। 0 नैरयिका द्रव्यार्थतया शाश्वता भावार्थतया अशाश्वताः। श्रुतस्कन्ध:१ द्वादशमध्ययन समवसरणम्, सूत्रम् 17-20 (551-554) प्रवादचतुष्कं परतीर्थिक परिहारंच सूत्रम् 21-22 (555-556) नैयायिक तत्वनिरास: // 405 //
Loading... Page Navigation 1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520