Book Title: Sutrkritang Sutram Pratham Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ | // 418 // श्रुतस्कन्धः१ त्रयोदशमध्ययन याथातथ्यम्, नियुक्तिः 122-126 तथानिक्षेपादिः ॥अथ त्रयोदशमध्ययनं याथातथ्याख्यम्॥ समाप्तं समवसरणाख्यं द्वादशमध्ययनम्, तदनन्तरं त्रयोदशमारभ्यते, अस्य चायमभिसम्बन्धः- इहानन्तराध्ययने परवादिमतानि निरूपितानि तन्निराकरणं चाकारि, तच्च याथातथ्येन भवति, तदिह प्रतिपाद्यते इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्राप्युपक्रमद्वारान्तर्गतोऽर्थाधिकारोऽयम्, तद्यथा-शिष्यगुणदीपना, अन्यच्चअनन्तराध्ययनेषु धर्मसमाधिमार्गसमवसरणाख्येषु यदवितथं याथातथ्येन व्यवस्थितं यच्च विपरीतं वितथं तदपिलेशतोऽत्र प्रतिपादयिष्यत इति / नामनिष्पन्ने तु निक्षेपे याथातथ्यमिति नाम, तदधिकृत्य नियुक्तिकृदाह नि०- णामतहं ठवणतहं दव्वतहं चेव होइ भावतहं / दव्वतहं पुण जो जस्स सभावो होति दव्वस्स // 122 / / नि०-भावतहं पुण नियमाणायव्वं छव्विहंमि भावंमि / अहवाऽवि नाणदंसणचरित्तविणएण अज्झप्पे // 123 // नि०-जह सुत्तं तह अत्थो चरणं ति जहा तहा यणायव्वं / संतंमि (य) पसंसाए असती पगयं दुगंछाए // 124 // नि०- आयरियपरंपरएण आगयं जो उछेयबुद्धीए। कोवेइ छेयवाई जमालिनासंसणासिहिति // 125 // नि०-ण करेति दुक्खमोक्खं उज्जममाणोऽवि संजमतवेसुं। तम्हा अत्तुक्करिसो वजेअव्वोजतिजणेणं // 126 // अस्याध्ययनस्य याथातथ्यमिति नाम, तच्च यथातथाशब्दस्य भावप्रत्ययान्तस्य भवति, तत्र यथाशब्दोल्लङ्गनेन तथाशब्दस्य निक्षेपं कर्तुर्नियुक्तिकारस्यायमभिप्रायः- इह यथाशब्दोऽयमनुवादे वर्तते, तथाशब्दश्च विधेयार्थे, तद्यथा- यथैवेदं व्यवस्थितं तथैवेदं भवता विधेयमिति, अनुवादविधेययोश्च विधेयांश एव प्रधानभावमनुभवतीति, यदिवा-याथातथ्यमिति ©चरणं चारो तहत्ति णायत्वं (मु०)।
Loading... Page Navigation 1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520